yongs su nyams pa'i chos can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su nyams pa'i chos can
pā. parihāṇadharmā
  1. arhadbhedaḥ — mdo las dgra bcom pa drug gsungs te/ yongs su nyams pa'i chos can dangmi g.yo ba'i chos can no// sūtra uktam, ‘ṣaḍarhantaḥ—parihāṇadharmā…akopyadharmā ca’ iti abhi.bhā.31kha/988
  2. aśaikṣabhedaḥ — mi slob pa dgu gang yin zhe na/ yongs su nyams pa'i chos can danggnas pa las mi g.yo ba danggnyi ga'i cha las rnam par grol ba ste navāśaikṣāḥ katame parihāṇadharmā… sthitākampyaḥ… ubhayatobhāgavimuktaḥ abhi.sphu.187kha/963; de ltar byas na yongs su nyams pa'i chos can ni rnam pa gsum yin te/ de'i so na gnas pa bzhin du yongs su mya ngan las 'das pa dang dbang po 'pho ba'am yongs su nyams nas slob pa nyid du 'gyur ba'o// evaṃ ca kṛtvā parihāṇadharmaṇastrayaḥ prakārā bhavanti—tadavasthasya parinirvāṇam, indriyasañcāraḥ, parihāya vā śaikṣatvam abhi.bhā.32kha/994.

{{#arraymap:yongs su nyams pa'i chos can

|; |@@@ | | }}