yongs su nyams par 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su nyams par 'gyur ba
* kri.
  1. parihīyate — 'di dag las gang zhig 'bras bu'am rigs gang las yongs su nyams par 'gyur ro zhe na kaḥ punareṣāṃ kutaḥ parihīyate? phalāt? gotrādvā abhi.bhā.32kha/992; sems pa'i chos can sbyangs pa las gyur pa'i rigs gang yin pa de las yongs su nyams par 'gyur ba yasmād yo'pi cetanādharmā uttapanāgatastasmāt gotrāt parihīyate abhi.sphu.209kha/993; de yang ni/ /mngon sum las ni yongs nyams 'gyur// tacca pratyakṣāt parihīyate pra.vā.129kha/2.292; parihāṇāya saṃvartate — rkyen lnga dang rgyu lngas dus kyis rnam par grol ba'i dgra bcom pa yongs su nyams par 'gyur ro// pañca hetavaḥ, pañca pratyayāḥ samayavimuktasyārhataḥ parihāṇāya saṃvartante abhi.sphu.214kha/991
  2. parihīṇo bhaviṣyati— gzhan gyi don chen po'i rin po che'i phung po las yongs su nyams par 'gyur te mahataśca parārtharatnarāśeḥ parihīṇo bhaviṣyati a.sā.255kha/144;

{{#arraymap:yongs su nyams par 'gyur ba

|; |@@@ | | }}