yongs su rgyas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su rgyas pa
* kṛ.
  1. paripuṣṭaḥ — so sor rtogs pa dang ldan pa 'ga' zhig lus yongs su rgyas na yang de med pa'i phyir ro// kasyacit paripuṣṭaśarīrasyāpi pratisaṅkhyānavato'sambhavāt ta.pa.96ka/644; paricitaḥ — slong ba dam pa'i skye bos spangs/ /ngo tsha'i rdul gyis yongs su rgyas/ /smad pa brgya yi lhag ma ni/ /'bras bur bcas kyang 'bras med nyid// lajjārajaḥparicitā yācñā sajjanavarjitā avamānaśatocchiṣṭā saphalā'pyaphalāyate a.ka.22ka/52.29; paripūrṇaḥ — dbu yongs su rgyas pa paripūrṇottamāṅgaḥ la.vi.58kha/75; rma bya'i mdongs yongs su rgyas pa ni mdzes par gyur paripūrṇabarhakalāpaśobheṣu jā.mā.118kha/137; sampūrṇaḥ — de'i btsun mo dam pa bud med rin po che dpal gyi bzhin yongs su rgyas pabyung bar gyur te tasya…sampūrṇaśrīvaktrā nāma bhāryā'bhūt strīratnam ga.vyū.119kha/208
  2. parivardhamānaḥ — de nas snga dro dga' ston chen po ni/ /yongs su rgyas tshe grogs dang phrad pa yis// tataḥ prabhāte parivardhamāne mahotsave mitrasamāgamena a.ka.304kha/108.116;

{{#arraymap:yongs su rgyas pa

|; |@@@ | | }}