yongs su smin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su smin pa
* saṃ.
  1. paripākaḥ — sa bon brtas pa ni de yongs su smin pa'i rgyu'o// bījapuṣṭatā tatparipāke kāraṇam sū.vyā.149kha/32; phung po rnams kyi 'phel ba yongs su smin pa dang 'jig par 'gyur ba skandhānāmupacayanaparipākādvināśo bhavati pra.pa.188ka/247; bag chags yongs su smin pas na/ /phyi rol med pa'i ngo bo ni/ /rnam shes la ni so sor snang/ /rmi lam sogs mtshungs gzhan du min// abahistattvarūpāṇi vāsanāparipākataḥ vijñāne pratibhāsante svapnādāviva nānyataḥ ta.sa.69ka/650; tshogs yongs su smin pa sambhāraparipākaḥ sū.vyā.177ka/71; pariṇatiḥ — las kyi dbang gis mi rnams dag gi … /bkod pa 'di ni rma bya'i sgro yi tshogs dang mtshungs par yongs su smin par 'gyur// iyaṃ karmāyattā… racanā narāṇāṃ māyūracchadapaṭalatulyā pariṇatiḥ a.ka.75ka/7.45; a.ka.62kha/59.112
  2. paripācanam— yongs su smin pa ni 'dir 'dul ba yin no// paripācanaṃ hyatra vinayanam sū.bhā.256ka/175; paripācanā — de bzhin gshegs pas lung bstan pa'i byin gyi rlabs kyi stobs kyis drang srong rnams yongs su smin pa'i dus su gzigs shing tathāgatavyākaraṇādhiṣṭhānabalena ṛṣīṇāṃ paripācanākālaṃ dṛṣṭvā vi.pra.128ka/1. pṛ.26; yongs smin rab smin mthun par smin byed gzhan// … thams cad du theg pa gsum gyis smin par byed pa ni yongs su smin par byed pa'o// paripācanā tathā prapācanā cāpyanupācanā'parā …sarvato yānatrayeṇa pācanā paripācanā sū.vyā.150kha/33;

{{#arraymap:yongs su smin pa

|; |@@@ | | }}