yongs su smin par bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su smin par bya ba
* saṃ.
  1. paripākaḥ — de sems can yongs su smin par bya ba yang yang dag pa ji lta ba bzhin du rab tu shes te sa sattvaparipākaṃ prajānāti da.bhū.254ka/50; sems can yongs su smin par bya ba'i spyod pa sattvaparipākacaryā bo.bhū.191ka/256; paripācanam — byang chub sems dpa'i spyod pa'i mthu yongs su sdud desems can yongs su smin par bya ba tshad med pa dang bodhisattvacaryābalaṃ samudāgacchati…apramāṇasattvaparipācanataḥ da.bhū.241kha/43; sems can yongs su smin par bya ba la mngon par brtson pa sattvaparipācanābhiyuktaḥ da.bhū.214kha/29; śi.sa.152kha/147; paripācanā — de ni rnam pa gnyis su blta bar bya ste/ sems can yongs su ma smin pa rnams yongs su smin par bya ba dang sems can yongs su smin pa rnams rnam par dgrol ba'o// sā dvividhā draṣṭavyā aparipakvānāṃ ca sattvānāṃ paripācanā, paripakvānāṃ ca sattvānāṃ vimocanā bo.bhū.118ka/152
  2. paripācyamānatā— gang zag zhugs zin pa yongs su smin par bya ba la rag las par gyur pagang yin pa'o// yā avatīrṇasya pudgalasya paripācyamānatāyāṃ vartamānasya bo.bhū.44ka/57;

{{#arraymap:yongs su smin par bya ba

|; |@@@ | | }}