yongs su smin par byas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su smin par byas pa
bhū.kā.kṛ.
  1. paripācitaḥ — des der dbang po rnams yongs su smin par byas pa yattatrānenendriyāṇi paripācitāni a.śa.236ka/217; paripākaḥ kṛtaḥ — des der dbang po yongs su smin par byas pa tatrānenendriyaparipākaḥ kṛtaḥ a.śa.243kha/223
  2. paripācitavān — sems can dpag tu med grangs med pa dag bla na med pa yang dag par rdzogs pa'i byang chub tu yongs su smin par byas so// aprameyānasaṃkhyeyāṃśca sattvān paripācitavānanuttarāyāṃ samyaksaṃbodhau sa.pu.76ka/128.

{{#arraymap:yongs su smin par byas pa

|; |@@@ | | }}