yongs su spangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su spangs
= yongs su spangs pa/ yongs su spangs nas parityajya — dang po rig byed kyi don yongs su spangs nas/ blo'i bya ba'i yul gyi don gang yin pa de la ni/ skyes bu'i blo nyid tshad ma yin gyi vedārthaṃ prāthamikaṃ parityajya yo'rtho buddhivyāpāraviṣayastatra prāmāṇyaṃ puruṣabuddhereva pra.a.14ka/16; bsam pa thams cad yongs spangs nas/ /lha yi gzugs su sems pa yis/ /nyi ma gcig tu ma chad par/ /bsgom pas yongs su brtag par gyis// sarvacintāṃ parityajya devatāmūrticetasā dinamekamavicchinnaṃ bhāvayitvā parikṣethāḥ he.ta.14kha/46; parivarjya — byang chub sems dpa'i sa dang po la gnas pa'i tshe dngos po thams cad la phangs par sems pa'i sems yongs su spangs nas prathamāyāṃ bodhisattvabhūmau vartamānaḥ sarvavastuṣu sāpekṣacittaṃ parivarjya da.bhū.181kha/12; avadhūya — khyim na gnas pa nad bzhin yongs spangs nas/ /nags tshal gnas shig rab tu brgyan par gyur// gārhasthyamasvāsthyamivāvadhūya kañcidvanaprasthamalaṃcakāra jā.mā.3kha/2; parivarjayitvā — byis pa'i grogs po rnams kyang yongs spangs nas/ /'phags pa rnams dang 'grogs dga' mnyam par bzhag// bālān sahāyān parivarjayitvā āryeṣu saṃsargaratān samāhitān sa.pu.6kha/8.

{{#arraymap:yongs su spangs

|; |@@@ | | }}