yongs su spangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su spangs pa
* bhū.kā.kṛ. parityaktaḥ — rang gi tshul dang las kyi mtha' yongs su spangs pa zhes bya ba ni rang gi tshul yongs su spangs pa dang parityaktasvavṛttikarmāntebhya iti parityaktasvavṛttibhyaḥ abhi.sphu.161kha/894; parivarjitaḥ — gzhan du sems pa'i yid yongs su spangs pa yin te anyacittaparivarjitaśca bhavati da.bhū.214kha/29; tshul 'chos pa dang kha gsag dang thob kyis 'jal ba yongs su spangs te dgon par gnas pa kuhanalapananiṣpeṣaṇaparivarjitasyāraṇyavāsaḥ rā.pa.234kha/128; bde ba yongs spangs sukhaparivarjitam jā.mā.69kha/80; parihṛtaḥ — smra ba yongs su spangs pa'i shing la sogs pa de dag kyang thams cad mkhyen pa nyid du thal bar 'gyur ba'i phyir ro// kāṣṭhādayo hi vaktṛtvaparihṛtāḥ teṣāmapi sarvajñatvaprasaṅgāt nyā.ṭī.78ka/208; viprahīṇaḥ — sems can de dag ni byang chub kyi lam yongs su spangs par 'gyur ro// te sarvasattvā bodhimārgeṇa viprahīṇā bhaviṣyanti kā.vyū.207ka/265;

{{#arraymap:yongs su spangs pa

|; |@@@ | | }}