yongs su spong ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su spong ba
* kri. pariharati — byang chub sems dpas so sor brtags nas lus dang ngag gi ( dngos po ) kun tu spyod pa de bsgrims te yongs su spong zhing kun tu spyod par mi byed do// pratisaṃkhyāya bodhisattvastaṃ kāyikavācikaṃ vastusamudācāraṃ yatnataḥ pariharati, na samudācarati bo.bhū.80ka/102; parivarjayati — phyin ci ma log pa 'dis byang chub sems dpa' phyin ci log gi gzhi gzung ba dang 'dzin pa la mngon par zhen pa'i mtshan nyid yongs su spong ste anena cāviparyāsena bodhisattvo viparyāsanidānaṃ grāhyagrāhakābhiniveśalakṣaṇaṃ parivarjayati ma.ṭī.298ka/164; prajahāti — bdag gi zhe sdang gi bag la nyal yang yongs su spong ngo// ātmanaśca doṣānuśayaṃ prajahāti śi.sa.130ka/125; pratijahāti — bdag gi 'dod chags kyi cha bag la nyal ba yang yongs su spong ngo// ātmanaśca rāgānuśayaṃ pratijahāti śi.sa.130ka/125;
  • saṃ.
  1. parityāgaḥ — de yongs su spong ba ni so sor sdud pa zhes brjod de tatparityāgaḥ pratyāhāra ityucyate vi.pra.64kha/4.113; de bas 'di dag yongs spong la/ /mkhas pas 'di ltar dpyad par bya// tasmādetatparityāge vidvānevaṃ vibhāvayet bo.a.23kha/8.3; parihāraḥ — rigs kyi bu ji ltar na byang chub sems dpa' bdud kyi las yongs su spong ba'i thabs la mkhas pa yin zhe na kathaṃ ca kulaputra atra bodhisattvo mārakarmaparihāropāyakuśalo bhavati śi.sa.34ka/33; parivarjanam — lus dang ngag dang yid kyi las de de kho na bzhin du yongs su spong ba dang tasya kāyavāṅmanaskarmaṇastathaiva parivarjanam bo.bhū.58kha/76
  2. parivarjanatā — theg pa dman pa yongs su spong bas yongs su smin par 'gyur ba ni rgyu'o// nihīnayānaparivarjanatayā ca paripacyata iti kāraṇam sū.vyā.149kha/31.

{{#arraymap:yongs su spong ba

|; |@@@ | | }}