yongs su spyod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su spyod pa
* kri.
  1. paribhuṅkte — yongs su spyod pa'i tshe chags pa med pa dang zhen pa med par yongs su spyod do// paribhuñjānaścāraktaḥ paribhuṅkte svanadhyavasitaḥ śi.sa.148kha/143; paribhujyate — sngon gyi skyes bu las bcad nas/ /dpal 'di khyod kyis yongs su spyod// puṃsaḥ purāṇādācchidya śrīstvayā paribhujyate kā.ā.333kha/2.342
  2. paribhokṣyate — spu ldang dga' ba skye gyur pa'i/ /bde skyid la ni yongs su spyod// sañjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam bo.a.29kha/8.152
  3. paricaret — rgyal po chen po 'di lta ste dper na/ mi zhig nyal ba'i rmi lam na yul gyi bzang mo dang lhan cig tu yongs su spyod par rmis la tadyathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare janapadakalyāṇyā striyā sārdhaṃ paricaret śi.sa.140ka/135;
  • saṃ.
  1. paribhogaḥ — longs spyod dang yongs su spyod pa sna tshogs la spyod par 'gyur nānopabhogaparibhogānyupabhokṣyanti su.pra.34ka/65; bdag cag gis bcom ldan 'das kyi nyan thos rnams kyi longs spyod pa dang yongs su spyod pa rnams phrogs so// vayaṃ bhagavataḥ śrāvakāṇāmupabhogaparibhogānācchinnavantaḥ śi.sa.44kha/42
  2. paricchedaḥ — yongs su spyod pa ni 'du shes so// paricchedaḥ saṃjñā ma.bhā.3ka/26; bde ba la sogs pa'i bye brag 'dzin pa'i bdag nyid kyi phyir tshor ba yongs su spyod pa ni 'du shes veditaparicchedaḥ saṃjñā, sukhādiviśeṣodgrahaṇātmakatvāt ma.ṭī.206ka/27
  3. paricaraṇā — de dang lhan cig tu yongs su spyod pa lta ga la mchis te kutaḥ punaranayā sārdhaṃ paricaraṇā śi.sa.140ka/135
  4. = g.yog po paricārakaḥ, bhṛtyaḥ — khol dang g.yog dang bran dang ni/ … /zhabs thog pa dang yongs su spyod// bhṛtye dāseyadāsera…bhujiṣyaparicārakāḥ a.ko.203kha/2.10.17; paricarati svāminamiti paricārakaḥ cara gatibhakṣaṇayoḥ a.vi.2.10.17; paricaraḥ mi.ko.47kha;

{{#arraymap:yongs su spyod pa

|; |@@@ | | }}