yongs su zin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yongs su zin pa
* bhū.kā.kṛ. parigṛhītaḥ — sems can gang dag mi dge ba'i bshes gnyen gyis yongs su zin pa ye sattvā akalyāṇamitraparigṛhītā bhavanti bo.bhū.90kha/115; 'tsho ba nyams pas yongs su zin pa parigṛhīto bhavatyājīvavipattyā śrā.bhū.19ka/45; suparigṛhītaḥ — bsod nams dang ye shes kyi tshogs ( chen po ) yongs su zin pa suparigṛhītamahāpuṇyajñānasambhāraḥ da.bhū.261kha/55; saṃgṛhītaḥ — gtsang ba ni shin tu rnam par dag pa'i tshul khrims kyis yongs su zin pa dang lta ba drang pos yongs su zin pa'i lus dang ngag dang yid kyi las gang yin pa ste śauceyāni suviśuddhaśīlasaṃgṛhītamṛjudṛṣṭisaṃgṛhītaṃ ca yatkāyavāṅmanaḥkarma abhi.sa.bhā.50kha/70; abhinigṛhītaḥ — rgod pas yongs su zin pa'i sems kyis rnam par ma zhi zhing rnam par ma zhi ba la dga' ba auddhatyābhinigṛhītena cetasā'vyupaśāntaḥ avyupaśamārāmaḥ bo.bhū.91ka/115;

{{#arraymap:yongs su zin pa

|; |@@@ | | }}