yu cag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yu cag
sa.nā.
  1. vayam — bu/ /ji ltar gdengs can gzhan gyis chos/ /shes pa de ltar yu cag min// yathā'nye phaṇinaḥ putra dharmajñā na tathā vayam a.ka.69kha/60.6; 'ga' zhig bdag las lhag pa dang/ /gzhan ni bdag las dman pa yi/ /klu ni rgya mtsho 'di na gnas/ /yu nyid sdug bsngal gyis gzir ci// asmadabhyadhikāḥ kecidasmatpratyavarāḥ pare nāgāḥ santi samudre'smin duḥkhārtā vayameva kim a.ka.69kha/60.6
  2. āvām — de slad khyim gyi rtsol ba 'di/ /yu cag gis ni gtong bar 'os// tasmād gṛhasamārambhastyāgayogyo'yamāvayoḥ a.ka.87kha/63.57; bcom ldan 'das ni yu cag gis/ /rdog gcig gis kyang ma mchod las/ /bsod nams zong gis thob pa'i nor/ /phun tshogs yu la ga la 'ong// āvābhyāmeṣa bhagavān piṇḍakenāpi nārcitaḥ kutaḥ puṇyapaṇaprāpyā dhanasampattirāvayoḥ a.ka.72ka/61.6.

{{#arraymap:yu cag

|; |@@@ | | }}