yud tsam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yud tsam
* saṃ.
  1. muhūrtaḥ, o rtam — yud tsam 'greng nas slar yang sa la 'gyel/ /snying rje'i skad kyis smre sngags rab tu 'don// muhūrtaṃ tiṣṭhanti patanti bhūmau kāruṇasvareṇa paridevayanti su.pra.59kha/120; de yi yid la re ba ni/ /yud tsam bya ba med par gyur// muhūrtamabhavattasya nirvyāpāro manorathaḥ a.ka.64kha/6.134; skad cig thang cig yud tsam de la tatkṣaṇaṃ tallavaṃ tanmuhūrtam a.sā.438ka/247; rigs kyi bu dag skad cig yud tsam gcig la mnyam du nga dang kun dga' bobla na med pa yang dag par rdzogs pa'i byang chub tu sems bskyed de samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditam sa.pu.81kha/138
  2. = rtsis pa mauhūrtikaḥ, jyautiṣikaḥ — lo shes rtsis mkhan lha shes dang/ /rtsis grangs yud tsam thang cig dang/ /dus shes pa dang rtsis pa 'o// sāṃvatsaro jyautiṣiko daivajñagaṇakāvapi syurmauhūrtikamauhūrtajñānikārtāntikā api a.ko.186ka/2.8.14; muhūrtaṃ kālaṃ vettīti mauhūrtikaḥ a.vi.2.8.14;

{{#arraymap:yud tsam

|; |@@@ | | }}