yul can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yul can
* vi. viṣayī — yul can la yul btags pa'i phyir gzugs brnyan gyi shes pa ni gzugs brnyan gyi sgras brjod do// viṣayiṇi viṣayopacārāt pratibimbijñānaṃ pratibimbaśabdenoktam ta.pa.129ka/709; de la yul nye bar bstan pas yul can gyi tha snyad sgrub par byed pa yin te tasya viṣayopadarśanena viṣayī vyavahāraḥ sādhyate ta.pa.234kha/939; phyag rgya dang bral ba slob dpon gang zhig 'thung byed/ de ni yul can du 'gyur te/ myos par 'gyur ro zhes pa'i don te anyadvā mudrāhīnaḥ pibed ya ācāryaḥ, sa bhavati viṣayī; madyapa ityarthaḥ vi.pra.166ka/3.147;
  • saṃ.
  1. = yul can nyid viṣayatā — de lta na de de'i yul can du 'gyur gyi evaṃ hi tadviṣayatā tasyāḥ syāt ta.pa.128ka/707; viṣayatvam tha dad pa'i yul can 'di yang phal cher dngos po tha dad par mthong ba'i stobs kyis de dag la dngos por nges pa'i phyir ro// bhedaviṣayatvaṃ punarasyā bahulaṃ bhinnapadārthadarśanabalena teṣu bhāvādhyavasāyāt pra.vṛ.304ka/49
  2. deśī, deśabhāṣā — legs sbyar zhes pa lha yi ni/ /skad du drang srong chen pos gsungs/ /de skyes de mtshungs yul can zhes/ /rang bzhin rim pa du ma yod// saṃskṛtaṃ nāma daivī vāganvākhyātā maharṣibhiḥ tadbhavastatsamaṃ deśītyanekaḥ prākṛtakramaḥ kā.ā.319kha/1.33;

{{#arraymap:yul can

|; |@@@ | | }}