yul dbus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yul dbus
madhyadeśaḥ, bhāratavarṣasya madhyamadeśaḥ — de nas yul dbus nas tshong pa dag cig lho phyogs su song ba atha madhyadeśād vaṇijo dakṣiṇāpathaṃ gatāḥ a.śa.239kha/220; yul dbus kyi mtshams so// shar du ni li kha ra shing 'phel gyi mdun gyi nags li kha ra'i shing tshang tshing can zhes bya'o// … nub tu ni bram ze'i grong ka ba dang nye ba'i ka ba zhes bya'o// maryādā madhyadeśasya pūrveṇa puṇḍrakaccho nāma dāvaḥ purataḥ pūrṇavardhanasya…paścimena sthūṇopasthūṇau brāhmaṇagrāmakau vi.sū.74ka/91; yul dbus ma d+h+ya ma dang ni// madhyadeśastu madhyamaḥ a.ko.150kha/2.1.7; madhyaścāsau deśaśca madhyadeśaḥ a.vi.2.1.7; āryāyatanam — 'di ltar 'di na la la snga ma bzhin du gong du skyes bu dam pa'i bar dag 'gro ba'i yul dbus kyi mi rnams su skyes pa yin te/ de ni yul dbus su skyes pa zhes bya'o// yathāpīhaikatyo madhyeṣu (ja)napadeṣu pratyājāto bhavati pūrvavadyāvadyatra gatiḥ satpuruṣāṇāmiyamucyate āryāyatane pratyājātiḥ śrā.bhū.3kha/5.

{{#arraymap:yul dbus

|; |@@@ | | }}