yul gzhan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yul gzhan
# anyadeśaḥ — 'jig rten pha rol yul gzhan sogs/ /de ltar de na kho bo smra// paraloko'nyadeśādistathā'trāsmābhirucyate ta.sa.68kha/637; yul gzhan nas 'ongs pa anyadeśādāgamanam ta.pa.304kha/322; gdon mi za bar yul gzhan du 'pho bar 'gyur ro// niyatamanyadeśaṃ saṃkrāntiṃ kariṣyati a.śa.46kha/40; deśāntaram — des zong thogs te yul gzhan zhig tu song ba sa paṇyamādāya deśāntaraṃ gataḥ vi.va.166kha/1.56; de la me lce la sogs pa'i cha shas rnams myur ba myur bar yul gzhan du 'gro ba yin gyi tatra hi jvālāderavayavāḥ śīghraṃ śīghraṃ deśāntaraṃ vrajanti ta.pa.209ka/887; dus gzhan dang skyes bu gzhan dang yul gzhan dang gnas skabs gzhan la yang gnod pa med pa'i shes par 'gyur ba yin no// kālāntare puruṣāntare deśāntare'vasthāntare vā punaravyapadeśyapratyayo bhavati ta.pa.134kha/719; anyaḥ viṣayaḥ — nye bar 'dogs pa ni gsum yod na 'gyur gyidon gyi dngos dang de dang 'dra ba'i yul gzhan dang de gnyi ga dang 'dra ba ste upacāro hi triṣu bhavati…mukhyapadārthe tatsadṛśe'nyasmin viṣaye tayośca sādṛśye tri.bhā.148kha/32; viṣayāntaram — 'byung bar 'gyur ba'i don dang yul gzhan don du gnyer ba ni tshad ma dang tshad ma ma yin pa'i tshol ba dang du len to// bhāvyarthaviṣayāntaraprāptyarthī hi pramāṇā– pramāṇānveṣaṇāparaḥ pra.a.4ka/5; de ni ste mngon du gyur pa'i don rig pa bar med pa ste/ yul gzhan la yengs pa'i sems dang dus mtshungs par gsal bar nyams su myong la tadityabhimukhībhūtārthasaṃvedanaṃ nirantaraviṣayāntarāsaktacittasamakālaṃ spaṣṭamanubhūyate ta.pa.7ka/459; anyaḥ janapadaḥ — yul gzhan dag na 'di lta bu'i gding ba dang dgab pa anyeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇam vi.va.368kha/2.167
  1. vaideśyam — des na/ gtso bo lus yul gzhan phyir te/ yul tha dad pa'i phyir tena pradhānasya dehasya vaideśyād bhinnadeśatvāt ta.pa.144kha/741.

{{#arraymap:yul gzhan

|; |@@@ | | }}