yul ma yin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yul ma yin pa
* saṃ.
  1. aviṣayaḥ — mngon sum gyi yul ma yin pa rtags 'ga' zhig las skyes pa las kyang yod pa'i tha snyad du 'gyur la pratyakṣāviṣaye tu syālliṅgajāyā api kutaścit sadvyavahāraḥ vā.nyā.328kha/23; 'jig rten pa'i/ /sgom pa la sogs yul ma yin// aviṣayaḥ…laukyādibhāvanāyāḥ ra.vi.117kha/84; tshe dang ldan pa kun dga' bo 'di ni nga rgyal can rnams kyi yul ma yin rtogs pa ma yin pas agatiratrāyuṣman ānanda adhimānikānāmaviṣayaḥ su.pa.33ka/12; na viṣayaḥ — don dam pa na sbrul ni spang bar bya ba yin pa'i yul ma yin te na paramārthataḥ sarpaḥ parihāraviṣayaḥ pra.a.128ka/137; gal te dbang po'i rnam rig ni/ /gzung ba'i cha ni rgyur gyur na'ang/ /de ni de ltar mi snang bas/ /dbang po bzhin du de yul min// yadyapīndriyavijñaptergrāhyāṃśaḥ kāraṇaṃ bhavet atadābhatayā tasyā nākṣavadviṣayaḥ sa tu ta.pa.130ka/711
  2. adeśaḥ — 'dod pas log par g.yem pa'i gzhi ni spyod yul ma yin pa'i bud med dang/ spyod yul yin yang yan lag ma yin pa dang yul ma yin pa dang dus ma yin pa dang tshod ma zin pa dang rigs ma yin pa dang pho dang ma ning thams cad do// kāmamithyācārasya vastvagamyā strī, gamyā vā'naṅgādeśākāleṣvamātrāyuktābhyāṃ ca sarvaśca pumānnapuṃsakaṃ ca abhi.sa.bhā.46ka/63
  3. aviṣayatvam— nyan thos dang rang sangs rgyas dang mu stegs can gyi rnal 'byor la rnal 'byor pa thams cad kyi yul ma yin pa'i phyir aviṣayatvācca sarvaśrāvakapratyekabuddhatīrthyayogayoginām la.a.143ka/90; agocaratvam — rtog ge'i yul ni min phyir dang// tarkasyāgocaratvataḥ ra.vi.118kha/87;

{{#arraymap:yul ma yin pa

|; |@@@ | | }}