yul med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yul med pa
* vi. nirviṣayaḥ — yul med pa'i shes pa ni 'ga' yang yod pa ma yin no// nirviṣayo na kaścit pratyayo'sti ta.pa.330kha/376; aviṣayaḥ — de min ngo bo de dngos nyid/ /shes phyir ji ltar yul med min// atadrūpe ca tādrūpyajñānaṃ nāviṣayaṃ katham ta.sa.90kha/820; agocaraḥ — gang phyir de la'ang rgyu med de/ /shes pa de ni yul med min// tadapyakāraṇaṃ yasmānnaiva jñānamagocaram ta.sa.23ka/245;
  • saṃ.
  1. viṣayāsambhavaḥ — yul med par ni thog med kyi/ /bag chags las ni byung ba can// viṣayāsambhave'nādivāsanāmātrabhāvinī pra.a.141kha/151; viṣayāyogaḥ — bya ba yi ni yul med pas/ /nus pa dang ni mi ldan phyir// kartavyaviṣayāyoge sāmarthyasyāpyayogataḥ ta.sa.95ka/839; viṣayābhāvaḥ — rtogs pa'i yul med pa las prativi– buddhaviṣayābhāvāt la.a.89kha/36
  2. nirviṣayatvam — 'on kyang shes pa rnam pa med par smra ba'i phyogs khas blangs nas shes pa'i yul med pa 'di brjod de kintu abhyupagamya nirākārajñānavādipakṣametad vijñānasya nirviṣayatvamucyate ta.pa.180ka/821.

{{#arraymap:yul med pa

|; |@@@ | | }}