yul rtogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yul rtogs pa
viṣayādhigamaḥ — phyi rol gyi don gyi gzhal bya la yul rtogs pa ni tshad ma'i 'bras bu yin la bāhye'rthe prameye viṣayādhigamaḥ pramāṇaphalam ta.pa.20ka/487; viṣayādhigatiḥ — yul rtogs pa'am rang rig pa/ /'di ni tshad ma'i 'bras bur 'dod// viṣayādhigatiścātra pramāṇaphalamiṣyate svavittirvā ta.sa.49kha/487; viṣayāvagatiḥ — 'di ni sngon po rig pa yin gyi ser po ni ma yin no zhes yul rtogs pa rnam par 'jog pa'i rgyu mtshan ni don dang 'dra ba nyid yin gyi/ gzhan ni ma yin no// nīlāspa (?lasye)daṃ saṃvedanaṃ na pītasyeti viṣayāvagativyavasthāyā arthasārūpyameva nibandhanam, nānyat ta.pa.20kha/488.

{{#arraymap:yul rtogs pa

|; |@@@ | | }}