yungs kar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yungs kar
śvetasarṣapaḥ, śasyaviśeṣaḥ — yungs kar la khro bo'i rgyal po gshin rje gshed kyi sngags brgya rtsa brgyad kyis mngon par bsngags la/ kham phor kha sbyar gyi nang du gzhag par bya'o// śvetasarṣapāṇāmaṣṭā (ṭottaraśatā bho.pā.)bhimantritaṃ kṛtvā yamāntakakrodharājenābhimantrya śarāvasampuṭe sthāpayet ma.mū.118ka/27; sarṣapaḥ — sna rtser yungs kar du grags pa/ /de yang srog rtsol nyid du bshad// nāsāgre sarṣapaḥ khyātaḥ prāṇāyāmaḥ sa ca smṛtaḥ vi.pra.62kha/4.110; thal mo brdabs pa'am thal ba'am yungs kar ram chu'am lta ba'am yid kyis kyang mtshams gcod par byed do// hastatāḍena bhasmanā sarṣapairudakena dṛṣṭyā manasā vā sīmābandhaṃ karoti śi.sa.78kha/77; yungs kar bar gyi lci dag kyang/ /chung ngu shin tu rtogs dka' bas// āsarṣapād gauravaṃ tu durlakṣitamanalpakam pra.vā.146kha/4.160; siddhārthaḥ — gnod sbyin mo dang klu mo'i gdon rnams la ni ske tshes bya'o// rgyal po rnams la ni yungs dkar gyi bya'o// yakṣiṇīnāgināga (nī bho.pā.)grahāṇāṃ rājikābhiḥ, rājana (jānaṃ )siddhārthakaiḥ ma.mū.205kha/224; rājikā — rA dzi kA ni springs yig dang/ /nya pa ske tshe yungs kar la'o// śrī.ko.169ka; haridrā yo.śa.74.

{{#arraymap:yungs kar

|; |@@@ | | }}