za bar 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
za bar 'gyur
kri.
  1. bhakṣayati — bkres pas yongs su nyen pa 'dis/ /bu ni nges par za bar 'gyur// tadiyaṃ kṣutparikṣāmā bhakṣayatyeva dārakam a.ka.15ka/51.9; bhakṣyate — kyi hud/ ji ga gnyen gyi srog gyur khyod za 'gyur// hā bhakṣyase bāndhavajīvabhūta…putra a.ka.305ka/108.121
  2. bhakṣayiṣyati — da ltar zas ma rnyed pas yang na ni rang gi bu la za bar 'gyur/ yang na ni bkres pas 'chi ba'i dus byed par 'gyur ro// idānīṃ bhojanamalabhamānā svasutāni bhakṣayiṣyati jighatsayā vā kālaṃ kariṣyati su.pra.54kha/108
  3. bhakṣaḥ syāt — zan za mi gtsang za bar 'gyur// annādo'medhyabhakṣaḥ syāt bo.a.36ka/9.136.

{{#arraymap:za bar 'gyur

|; |@@@ | | }}