za byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
za byed
* kri.
  1. āharati — de ltar dbang po bsdams pa de so sor brtags shing zas za bar byed la sa tathā saṃvṛtendriyaḥ pratisaṃkhyāyāhāramāharati śrā.bhū.5kha/10; aśnāti — ji ltar bza' bar bya ba dang myang ba'i bar du bya ba/ de ltar za bar byed cing myong ba'i bar du byed pa yathā cāśitavyaṃ yāvatsvādayitavyaṃ tathā'śnāti, svādayati śrā.bhū.46kha/117; kavalayati — tsU ta rab smin dug bzhin bya rog gis ni za bar mi byed de// na kākaḥ satpākaṃ kavalayati cūtaṃ viṣamiva a.ka.39ka/55.27; grasati — ro dang ro ni za bar byed de zhes pa ni ro drug po ma yis zos pa dang 'thungs pa gang yin pa'i ro dang ro de dag me yis za bar byed do// grasati rasarasamiti ṣaḍrasaṃ mātṛbhakṣitaṃ pītaṃ ca yat tad grasati rasarasaṃ tejaḥ vi.pra.223kha/2.4; bhakṣayati — gang zhig sbrul bdag rnams ni 'dab chags rgyal pos za bar byed// yān bhakṣayatyahipatīn patagādhirājaḥ nā.nā.241ka/145; bu btsas shing btsas pa dag za bar byed do// jātāni jātānya(patyāni bha)kṣayati vi.va.121ka/1.9; bhuṅkte — za bar byed la zhes bya ba ni za bar byed pa dang āharatīti bhuṅkte śrā.bhū.33kha/85; gang phyir byis pa gti mug gis/ /bsgribs pa rnams kyis ma shes pa/ /de phyir kun tu 'dzin sems kyis/ /rtag tu ma byin za bar byed// yasmāttu na prajānanti bālā mohatamovṛtāḥ tasmāttu bhuñjate sattvā āgṛhītena cetasā a.śa.89kha/81; bhujyate — gzhan gyi nor gyis gang zhig za byed gang zhig 'thung bar byed// yadbhujyate paradhanena nipīyate yat a.ka.261kha/95.9
  2. bhakṣayiṣyati — des ni tshe 'di'am tshe gzhan la/ /bdag la za bar mi byed na// sa māṃ kiṃ bhakṣayiṣyati iha janmāntare vā'pi bo.a.16kha/6.54;
  • saṃ.
  1. = za ba grasanam — ras bal btso ma'i gos dag gam/…/reg dang za bar byed pa nyid/ /bad kan rmi lam dag tu 'dod// karpāsaṃ kṣaumapaṭṭaṃ…sparśane grasane caiva śleṣmike svapnamiṣyate ma.mū.181ka/109; jemanam mi.ko.41ka
  2. = rdo rje aśaniḥ, vajram — sgra sgrogs rdo rje mo ma yin/ /lag nyal 'bigs byed thog dang ni/…za byed hrādinī vajramastrī syāt kuliśa bhiduraṃ paviḥ …aśaniḥ a.ko.131ka/1.1.48; aśnāti śatrujīvitam, aśnute vā aśaniḥ aśa bhojane aśū vyāptau vā a.vi.1.1.48
  3. camūḥ, senāviśeṣaḥ mi.ko.48kha
  4. = dbyi mo cavikam, cavyam mi.ko.56ka
  5. = sgog skya laśunam, gṛñjanam mi.ko.59kha;
  1. grasanaḥ, vidyārājaḥ — rig pa mchog dangza bar byed pa dangde dag dang gzhan yang rig pa'i rgyal po khro bo chen pos vidyottamaḥ…grasanaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8
  2. bhakṣakaḥ, vi– dyārājaḥ — rig pa mchog dangza bar byed pa dangza byed dangde dag dang gzhan yang rig pa'i rgyal po khro bo chen pos vidyottamaḥ…grasanaḥ…bhakṣakaḥ…etaiścānyaiśca vidyārājñairmahākrodhaiśca ma.mū.97kha/8
  3. grasatī, nāgakanyā — klu'i bu mo brgya (stong )phrag du ma dag kyang tshogs pa 'di lta ste/ klu'i bu mo rgyan 'dzin ces bya ba dangklu'i bu mo za byed ces bya ba dang anekāni ca nāga– kanyāśatasahasrāṇi sannipatitāni tadyathā—vibhūṣaṇadharā nāma nāgakanyā… grasatī nāma nāgakanyā kā.vyū.201kha/259.

{{#arraymap:za byed

|; |@@@ | | }}