za ma tog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
za ma tog
karaṇḍaḥ — chos mngon sna tshogs don gyi za ma tog// nānābhidharmārthakaraṇḍabhūtam abhi.sphu.333ka/1234; karaṇḍakaḥ, o kam — nor bu rin po che de za ma tog gang gi nang du bcug gam phyung na yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā a.sā.87kha/50; rdo rje btsun mo'i b+ha ga ni/ /e yi rnam pa'i cha byad gzugs/ /sangs rgyas rin chen za ma tog /bde ba can du rtag tu bzhugs// vihare'haṃ sukhāvatyāṃ sadvajrayoṣito bhage ekārākṛtirūpe tu buddharatnakaraṇḍake he.ta.15kha/48; ma.vyu.5891 (85ka); samudgakaḥ — mig sman skyer khaN+Da'i ni za ma tog go// rasāñjanasya samudgakaḥ vi.sū.76kha/93; lam po cher phreng ba'i za ma tog bya'o// mālasamudgakasya rathe (?rathyāṃ) karaṇam vi.sū.100ka/121; des dergser gyi za ma tog cig mthong ngo// sa tatra dadarśa… hiraṇyamayaṃ samudgakam su.pra.53kha/106; za ma tog dang ga 'u dang// samudgakaḥ sampuṭakaḥ a.ko.180kha/2.6.139; samyagudgacchatīti samudgakaḥ gamḶ gatau a.vi.2.6.139.

{{#arraymap:za ma tog

|; |@@@ | | }}