zab mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zab mo
* vi. gambhīraḥ — bum pa la sogs pa snum bag can dag snum med par bya ba'i phyir chu'i rdzing bu zab mo'i nang du gzhug go// niḥsnehatāyai snigdhasya ca ghaṭādergambhīrodake hrade nidhānam vi.sū.36kha/46; dri ba zab mo gambhīrān praśnān vi.va.198ka/1.71; chos zab mo 'di dag gi eteṣāṃ gambhīrāṇāṃ dharmāṇām a.sā.332ka/187; zhes pa bcom ldan ston pa yi/ /gsung gi sgra don zab mo dag// iti gambhīraśabdārthaṃ śāsturbhagavato vacaḥ a.ka.304ka/39.77; gabhīraḥ — gzhal dang zab mo gting rings so// nimnaṃ gabhīraṃ gambhīram a.ko.147kha/1.12.15; gamanena bhiyaṃ rātīti gabhīraṃ gambhīraṃ ca rā dāne gāṃ bhuvaṃ bhiyamīrayatīti vā īra preraṇe a.vi.1.12.15; gahanaḥ — 'khor ba las kyis rnam bkra bar/ /rnam 'gyur ngo mtshar zab mo ni/ /brgya dang ldan pa'i khyad par rnams/ /su zhig gis ni rtsi bar byed// gaṇanāṃ gahanāścaryaviśeṣaśataśālinām saṃsāre karmavaicitrye vikārāṇāṃ karoti kaḥ a.ka.297kha/39.6; sūkṣmaḥ — 'di ltar phyi rol pa rnams la ni bdag nyid kyis chos zab mo mngon par rtogs pa med de yasmād bāhyānāṃ nāsti svayaṃ sūkṣmadharmābhisambodhaḥ abhi.sphu.163kha/899; guhyaḥ — dpal zab mo'i don gsal ba rmad du byung ba chen po zhes bya ba śrīguhyārthaprakāśamahādbhutanāma ka.ta.1200; mandraḥ — sprin tshogs de dag dpa' bo dgod pa bzhin/ /rgyun chags zab mo'i sgra 'byin rnam par mdzes// prasaktamandrastanitā virejurdhīraprahāsādiva te ghanaughāḥ jā.mā.87kha/100;
  • saṃ.
  1. pātālam — rgyal po chen po g.yang sa zab mo 'dir ni lhung ba yis/ /lus la chag grugs byung bar ma gyur tam// kaccinmahārāja na pīḍito'si prapātapātālamidaṃ prapannaḥ jā.mā.147ka/171
  2. = zab mo nyid gāmbhīryam — de dag thos nas ser skya ni/ /tshigs bcad zab mos ya mtshan te// etadākarṇya kapilaḥ ślokagāmbhīryavismitaḥ a.ka.304ka/39.78; zab mo bstan pas rnam par mi rtog ste gāmbhīryadeśanayā avikalpanā sū.vyā.132kha/5. (dra.— gting zab mo/).

{{#arraymap:zab mo

|; |@@@ | | }}