zad 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zad 'gyur
* kri.
  1. kṣayameti — mtha' dag dngos po'i rten gyur tshe ni shin tu chung ba'i cha yang rnyed dka' ste/ /'bras med nyid kyis gang gis zad 'gyur duṣprāpastu samastavastuvasateḥ svalpāṃśako'pyāyuṣaḥ tadyasya kṣayameti niṣphalatayā a.ka.102ka/10.24; kṣayo bhavati — chu ni dro bar byed pa na/ /chu ni zad par 'gyur ba yin// uṣṇatāṃ nīyamānasya kṣayo bhavati cāmbhasaḥ ta.sa.125ka/1082; zag pa med pa'i ci yang med pa'i skye mched mngon sum du byas nas zag pa zad par 'gyur ro// anāsravākiñcanyāyatanasammukhībhāvādāsravakṣayo bhavati abhi.bhā.74kha/1158; kṣayaṃ yāti — dkar po'i dngos por mi 'gyur zad par 'gyur// yāti kṣayaṃ naiva tu śuklabhāvam śi.sa.129kha/125; apākriyate— 'on te de gnyis ni sdug bsngal nyid yin pa'i phyir/ /sdug bsngal tsam gyis zad par 'gyur te atha duḥkhatvāttayorduḥkhata evāpākriyate pra.a.152kha/163; dravate—'di'i/ /lus las gnas ngan len pa kun/ /skad cig re re la zad 'gyur// kṛtsnādauṣṭhulyakāyo hi dravate'sya pratikṣaṇam sū.a.191kha/90; drāvayati — skad cig re re la gnas ngan len gyi rten thams cad zad par 'gyur pratikṣaṇaṃ sarvadauṣṭhulyāśrayaṃ drāvayati sū.vyā.254kha/173
  2. hīyeta — de goms pa las bdag gyur pas/ /la lar zag pa zad par 'gyur// sātmībhāvāt tadabhyāsāddhīyerannāsravāḥ kvacit pra.vṛ.323kha/73;

{{#arraymap:zad 'gyur

|; |@@@ | | }}