zad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zad pa
* saṃ. kṣayaḥ — shing zad pa'i me bzhin du indhanakṣayādivāgniḥ a.śa.168kha/156; nad mthong bas de'i gzhi dang zad pa dang sman tshol ba bzhin no// vyādhiṃ dṛṣṭvā tannidānakṣayabheṣajānveṣaṇavat abhi.bhā.2kha/873; nyes pa zad pa doṣakṣayaḥ ta.pa.324ka/1115; zag pa zad pa shes pa mngon sum du bya ba'i mngon par shes pa āsravakṣayajñānasākṣātkriyā abhijñāḥ abhi.bhā.61ka/1107; de nas de dag gi nang nas sems can gang yang rung ba zhig tshe zad cing bsod nams zad pa las zad pas gnas de nas shi 'phos te athānyataraḥ sattva āyuḥkṣayāt puṇyakṣayāt karmakṣayāt tasmāt sthānāccyutvā abhi.sphu.94ka/770; sgrib pa zad pa āvaraṇakṣayaḥ abhi.a.10ka/5.20; bad kan gyi rtsa zad pa ni snying stobs kyi khams dang mkhris pa'i rtsa zad pa ni rdul gyi khams dang rlung gi rtsa zad pa ni mun pa'i khams śleṣmanāḍīkṣayaḥ sattvadhātuḥ, pittanāḍīkṣayo rajo– dhātuḥ, vātanāḍīkṣayastamodhātuḥ vi.pra.253ka/2.65; saṃkṣayaḥ — 'di na byis pa de dag ni du ba 'thul ba ste/ bskal pa zad pa'i sa chen po dang mtshungs so// iha te bālā dhūmāyante kalpasaṃkṣaya iva mahāpṛthivī la.vi.103ka/149; de phyir thar pa nor tsam zad pa yin// tataśca mokṣo bhramamātrasaṃkṣayaḥ sū.a.145ka/24; parikṣayaḥ — nor zad du dogs pas vibhavaparikṣayāśaṅkayā jā.mā.22ka/24; srid pa'i sdug bsngal zad pa gang yin dang// bhavaduḥkhasya ca yaḥ parikṣayaḥ vi.va.126ka/1.15; yang na nam mkha' dang skye bo ni nam mkha'i skye bo ste/ de rnams zad pa ni gtugs pa'o// yadi vā, gaganaṃ ca janāśca te gaganajanāḥ teṣāṃ parikṣayaḥ paryavadānam bo.pa.56ka/18; upakṣayaḥ — don 'di la 'jug par 'gyur ba bdag la 'jig rten 'dir zad pa'i zhad tsam yang 'byung ba ma yin la naiva asminnarthe pravṛttimato mama ihaloke vā upakṣayaleśo'pi sambhavati bo.pa.100kha/68; vyayaḥ — lus ni zad par spro ba yang/ /grogs mchog rnams kyis bzod ma gyur// na ca dehavyayotsāhaṃ sacivāstasya sehire a.ka.25ka/3.69; blo gros chen po nga ni 'jig rten rgyang phan mi 'chad de/ 'du ba dang zad pa ma yin gyi nāhaṃ mahāmate lokāyataṃ deśayāmi, na cāyavyayam la.a.125ka/71; uparamaḥ — 'das pa dang ma 'ongs pa dang da ltar gyi yul mi dran pa dang/ mar me dang sa bon dang rlung bzhin du rgyu zad pas rnam par rtog pa mi 'jug par brjod do// atītānāgatapratyutpannaviṣayānanusmaraṇāddīpabījānalavadupādānoparamādapravṛttirvikalpasyeti varṇayanti la.a.128ka/74; apacitiḥ — zad mchod a pa tsi ti 'o// kṣayārcayorapacitiḥ a.ko.222kha/3.3.67;

{{#arraymap:zad pa

|; |@@@ | | }}