zag pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zag pa
* kri. kṣarati — shes rab 'grogs las gang gi dkar po zag/ /de yi bde ba ci yis 'phel bar 'gyur// kṣarati prajñāsaṅge yasya sitaṃ tasya kena sukhavṛddhiḥ vi.pra.110ka/1, pṛ.5; syandate — rtsa sgo rnams las khrag ni zag pa nyid śirāmukhaiḥ syandata eva raktam nā.nā.247kha/204; nipātayati— thos nas kyang yul 'khor skyong rgyal bu gzhon nu bsod nams kyi 'od zer spu zing zhes byed par gyur nas mchi ma zag śrutvā ca rāṣṭrapāla puṇyaraśmī rājakumāraḥ saṃhṛṣṭaromakūpajātaḥ aśru nipātayati rā.pa.249ka/149;
  1. sravan — tshangs pa'i yul sa dpal ldan dpral ba dag nas dbyangs kyis yongs su bskor ba'i thig le dkar po zag brahmāṇḍe śrīlalāṭe svaraparikalitaṃ śvetabinduṃ sravan vai vi.pra.239ka/2.46; dga' ldan phyogs kyi glang po 'gram pa'i ngos 'dar tsan dan dag ni chag cing zag// mādyaddiggajagaṇḍabhittikaṣaṇairbhagnasravaccandanaḥ nā.nā.226kha/15; galat — gdong pa'i 'dam skyes smin 'khyog cing/ /rngul gyi chu ni zag pa dang/ /mig dag kun du dmar ba 'di/ /myos pa'i gnas skabs gsal bar byed// valgitabhru galadgharmajalamālohitekṣaṇam vivṛṇoti madāvasthāmidaṃ vadanapaṅkajam kā.ā.324kha/2.72
  2. prasravitam — rtag tu ngan skyugs zag cing kun kyang dri ma rnam pa sna tshogs tha dad pa// nityaprasravitaṃ hyamedhya sakalaṃ durgandha nānāvidham la.vi.104ka/150.

{{#arraymap:zag pa

|; |@@@ | | }}