zag pa med pa'i lam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zag pa med pa'i lam
pā. anāsravo mārgaḥ — nyon mongs pa rnams spong ba'i phyir tshangs pa'i tshul lo zhes bya ba ni 'dis sdig pa mi dge ba'i chos rnam pa du ma spangs pas tshangs pa'o/ /de'i ngo bo ni tshangs pa'i tshul yin te/ zag pa med pa'i lam mo// kleśānāṃ vāhanād brāhmaṇyamiti vāhitā anenānekavidhāḥ pāpakā akuśalā dharmā iti brāhmaṇaḥ tadbhāvo brāhmaṇyam, anāsravo mārgaḥ abhi.sphu.208kha/982.zag pa med pa'i shes pa pā. anāsravaṃ jñānam, jñānabhedaḥ — shes pa zag bcas zag pa med// sāsravānāsravaṃ jñānam abhi.ko.21kha/7.2; zag pa med pa'i shes pa la rnam pa gnyis su dbye ste/ chos shes pa dang rjes su shes pa'o// anāsravaṃ jñānaṃ dvidhā bhidyate—dharmajñānam, anvayajñānaṃ ca abhi.bhā.43ka/1035.

{{#arraymap:zag pa med pa'i lam

|; |@@@ | | }}