zas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zas
* saṃ.
  1. = kha zas āhāraḥ — bdag la lha'i ro'i ro mchog dang ldan pa'i zas kyis 'dzin par bgyid do// mama divyarasarasāgropetairāhāraiḥ sandhārayati kā.vyū.224ka/286; zas dang gnas ni mtshungs pa yi/ /rtsed mo dang ni gtam dag mdzes// krīḍākathāśca śobhante tulyāhāravihārayoḥ a.ka.240ka/91.18; kham gyi zas kabaḍaṃkāra āhāraḥ śrā.bhū.30ka/75; rmugs pa dang gnyid kyi sgrib pa'i zas gang zhe na kaḥ styānamiddhanivaraṇasyāhāraḥ abhi.bhā.253ka/852; abhyavahāraḥ — sbyin pa po mngon par mi dga' bar 'gyur ba lta na kham gnyis sam gsum zos pa'i 'og tuzhes mngon par dga' bar byas nas so// anabhirucisambhāvane dāturdvitrigrāsābhyavahārādūrdhvaṃ…ityabhirocya vi.sū.35ka/44; abhyavahāryam — zas rkang pas brdzi bar mi bya'o// nābhyavahāryaṃ pādenākrāmet vi.sū.79kha/96; annam — zas dang skom gyi char phab ste/ /bkres dang skom pa'i sdug bsngal bsal// kṣutpipāsāvyathāṃ hanyāmannapānapravarṣaṇaiḥ bo.a.7ka/3.8; gzhan yang gang g.yos su byas shing/ zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117; bhojanam — gzhan dag la ni zas byin pa'i/ /bsod nams 'phel ba ji lta bar// yathā puṇyaṃ prasavate pareṣāṃ bhojanaṃ dadat sū.a.163kha/54; mu ge'i bskal pa bar ma'i tshe/ /bdag ni zas dang skom du gyur// durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam bo.a.7ka/3.8; bhogaḥ — rgyal la 'os zas 'di bzos nas/ /nang par slar yang bdag ci za// rājārhabhogaṃ bhuktvā'dya prātarbhoktā'smi kiṃ punaḥ a.ka.39ka/55.28; bhojyam — de la zas ni rab tu phul// bhojyaṃ tasmai nyavedayat a.ka.224kha/89.37; gus pas gtsang mar sbyar ba'i zas// bhojyaṃ bhaktipavitritam a.ka.239kha/27.57; bhakṣyam—bkres par gyur pa zas dag 'dod bhakṣyaṃ kṣudhā kāṅkṣati a.ka.249kha/29.32; rgyal po la 'os zas kyi tshogs/ /phun tshogs ri yi rnam pa can// śikharākārarājārhabhakṣyasambhārasampadam a.ka.186ka/21.22; bhaktam — rang rgyal tshogs dag gi/ /zas kyi dus ni rig byed pa// pratyekabuddhasaṅghasya bhaktakālanivedakaḥ a.ka.279kha/35. 61; snga dro ba'i zasphyi dro ba'i zas su pūrvabhakte…paścādbhakte vi.sū.36ka/45; aśanam — dus kyis khang par 'ongs par gyur/ /gos dang zas la rtsod pa dang// kālena gṛhamāptānāṃ vastrāśanavivādinām a.ka.282ka/36.26; aśanakam — skad cig zas tsam sbyin par byed pa dang// kṣaṇamaśanakamātradānataḥ bo.a.3kha/1.32; odanaḥ, o nam — ko sa la yi ljongs 'di ru/ /bur shing zhing pa dum bu zhes/ /bya bas rang sangs rgyas la sngon/ /bur chu dang ni zas dag byin// kosale'smin janapade khaṇḍākhyaguḍakarṣakaḥ dadau pratyekabuddhāya pūrvamikṣurasaudanam a.ka.349kha/46.29; piṇḍaḥ, o ḍam — ran pa dang ni mi 'phrod par/ /rnal 'byor can gyis zas la spyod// mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret śi.sa.76ka/74; piṇḍakam — dge slong ma las zas len pa'i so sor bshags par bya ba ste dang po 'o// bhikṣuṇīpiṇḍakagrahaṇaṃ nāma prathamaṃ prātideśanīyam vi.sū.48ka/61; piṇḍapātaḥ — chos bzhin du gos dang zas dang mal cha dang stan dang na ba'i gsos sman dang yo byad rnams tshol bar byed do// dharmeṇa cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān…paryeṣate bo.bhū.80ka/102; zas blang bar bya'o// piṇḍapātaṃ pratigṛhṇīyāt vi.sū.49ka/62; āmiṣam — dge slong mas chos 'dri ba la mi 'jigs par bya ba'i phyir dge slong la zas dbul bar bya'o// kuryādavaiśāradyāya dharmaparipṛcchāyāṃ bhikṣave bhikṣuṇyāmiṣopasaṃhāram vi.sū.33kha/42; grāsaḥ — pho nya mo rnams dag la zas phud dūtīnāṃ grāsamagram vi.pra.86kha/4.231; nighasaḥ — bzhes pa gsol dgongs gdugs tshod dang/ /'tshal ma za ma zas dang ni/ /kha zas zhes pa dang yang ngo// jagdhistu bhojanam jemanaṃ leha āhāro nighaso nyāda ityapi a.ko.198ka/2.9.56; nitarāmadyate nighasaḥ a.vi.2.9.56
  2. bhaikṣyam — 'bangs mo 'di yang zas dag la/ /rku zhing nyams pa dag tu byed// iyaṃ dāsī ca bhaikṣyāṇāṃ cauryāttadvyayakāriṇī a.ka.172kha/19.103; bhikṣā — zas 'ga' tsam byin nas zhes bya ba ni lus kyi las yin no// ekabhikṣāmapi dattveti kāyakarma abhi.sphu.174ka/922; zas dang sa dang bong ba la sogs pa mo'i dbang por 'dzud na sbom po'o// bhikṣāpāṃsuleḍḍukādeḥ strī– ndriye prakṣiptau sthūlam vi.sū.20ka/23;

{{#arraymap:zas

|; |@@@ | | }}