zhags pa btab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhags pa btab pa
bhū.kā.kṛ. pāśaḥ kṣiptaḥ — rngon pa spang leb can gyis de ma thag tu don yod pa'i zhags pa btab pa las des mi'am ci'i mo yid 'phrog ma zin to// tatsamanantaraṃ ca phalakena lubdhakenāmoghaḥ pāśaḥ kṣipto yena manoharā kinnarī baddhā vi.va.208kha/1.83.zhags pa 'thub pa nirgranthaḥ — zhags pa 'thub pa stong phrag drug bcu po smra ba chen po bden pa can gyisbcom ldan 'das kyi spyan sngar blags nas imāni tāni ṣaṣṭirnirgranthasahasrāṇi, yāni satyakena mahāvādinā bhagavataḥ sakāśamupanītāni ga.vyū.196kha/277; pāṣaṇḍaḥ — rgyal po'i blon po dangyul gyi mi dang zhags pa 'thub pa thams cad kyang kun nas 'dus rājāmātya…janapadāḥ sarvapāṣaṇḍāśca sannipatitāḥ ga.vyū.193ka/275.

{{#arraymap:zhags pa btab pa

|; |@@@ | | }}