zhal ta ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhal ta ba
# vaiyāvṛtyakaraḥ — dge 'dun sang sbyin bdag che ge mo dang zhal ta pa che ge mo dang spyod yul gyi grong khyer che ge mo dang nad g.yog che ge mos dbyar gnas par zhal gyis bzhes par 'gyur ro// amukena dānapatinā'mukena vaiyāvṛtyakareṇāmukena gocaragrāmakena (amukena glānopasthāyakena) śvaḥ saṅgho varṣā upagamiṣyati vi.sū.62kha/79; mi.ko.121ka; vārikaḥ — chu'i zhal ta pa'o// mdzes chos so/ /des bltas te pānīyavārikam prāsādakavārikam avalokya tena vi. sū.93ka/111; chu'i zhal ta pa'o// mdzes chos so// des bltas te pānīyavārikam prāsādakavārikam avalokya tena vi.sū.93ka/111; adhiṣṭhāyikaḥ — grong khyer gyi sgo bzhi rnams su sbyin gtong gi khang pa brtsigs nas sbyin pa'i zhal ta ba'i mi dag bzhag go// caturṣu nagaradvāreṣu dānaśālā māpitā dānādhiṣṭhāyikāḥ puruṣāḥ sthāpitāḥ vi.va.201kha/1.76; pratijāgarakaḥ — spong ba pa'i phyir zhal ta ba bsko bar bya'o// sammanyeran prahān (prāhāṇika)pratijāgarakam vi.sū.56kha/71; pratijāgaritā — spong ba'i zhal ta ba sngar 'du zhing mjug tu 'gyes par bya'o// pṛṣṭhataḥ pari (prati?)jāgarituḥ gamanam āgamanamagrataḥ vi.sū.56kha/71
  1. vaiyāvṛtyam—zhal ta ba shes bzhin du bya'o// samprajānan vaiyāvṛtyaṃ kuryāt vi.sū.18ka/20.

{{#arraymap:zhal ta ba

|; |@@@ | | }}