zhal ta byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhal ta byed pa
* vi. vaiyāpṛtyakaraḥ — ston pa 'od srungs zhes pa yi/ /bstan pa la ni rab byung 'di/ /dge 'dun gtsug lag khang du sngon/ /zhal ta byed pa nyid du gyur// eṣa pravrajitaḥ śāstuḥ kāśyapākhyasya śāsane purā vihāre saṅghasya vaiyāpṛtyakaro'bhavat a.ka.140kha/67.72; upasthāyakaḥ — de lta na ngo ma snyoms pa dang tshul ma yin pa'am brjed ngas pas zhal ta byed pa dang mi mthun pa'i phyir sbyin pa de nyes par byin par 'gyur ba gang yin pa de med par 'gyur ro// evaṃ hi taddānam, yadupasthāyakavaiguṇyād duṣpratipāditaṃ syāt pakṣapatitaṃ vā anāda (cā pā.bhe.)rato vā smṛtisampramoṣato vā tanna bhavati bo.bhū.68kha/88; pratijāgrakaḥ — dge slong spong ba'i zhal ta byed pa chos lnga dang ldan pa ni ma bskos pa yang bsko bar bya la pañcabhirdharmaiḥ samanvāgataḥ prahāṇapratijāgrako bhikṣurasammataḥ sammantavyaḥ vi.va. 135ka/2.111;

{{#arraymap:zhal ta byed pa

|; |@@@ | | }}