zhan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhan pa
* vi. mandaḥ — mig zhan pa mandalocanaḥ ta.pa. 200ka/116; ri la sman ni nus pa zhan// girau…mandavīryauṣadhiḥ a.ka.268ka/32.37; dbugs zhan pa dang dbugs mi rgyu ba la mandaśvasitādiṣu aśvasite ca pra. a.93kha/101; byis pa blo zhan rnams la bālānāṃ mandabuddhīnām la.a.81ka/28; skal ba zhan pas mandabhāgyena a.ka.284ka/105.30; brtson 'grus zhan la spro ba bskyed pa uttejanaṃ mandaparākramāṇām jā.mā.5kha/4; goms pa zhan pa mandābhyāsāḥ ta.pa.292kha/298;dīnaḥ — nyam thag nga ros zhes bya ba ni bya ba'i khyad par te/ sdug bsngal zhing zhan pas bred pa'i nga ro'o// ārtaravamiti kriyāviśeṣaṇam duḥkhadīnakātarasvaram bo.pa. 66kha/33; bred sha thon pa ni zhan pa ste kātarairiti dīnaiḥ bo.pa.66ka/32; hīnaḥ — de nas sa bdag dga' ba zhan/…/blon po che rnams bos te smras// mahāmātyānathāhūya harṣahīno mahīpatiḥ uvāca a.ka.204ka/23. 10; mṛdu — de ni dbang po zhan pa dang 'bring dang rab rnams yang dag pa ji lta ba bzhin du rab tu shes te sa indriyāṇāṃ mṛdumadhyādhimātratāṃ ca (yathābhūtaṃ prajānāti) da.bhū.252kha/50; kṣāmaḥ — thal mo sbyar te spyis btud nas/ /skad gdangs zhan par rab smras pa// kṛtāñjalirnataśirāḥ kṣāmasvaramabhāṣata a.ka.337ka/44.8; līnaḥ — brtson 'grus ha cang zhan pas khyad par mi 'thob cing dge ba'i phyogs gtugs pa atilīnavīryasya viśeṣāsamprāptiḥ kuśalapakṣaparyādānam śrā. bhū.99kha/269; kye ma sems can 'di dag ni dma' ba dang zhan pa dang zhum pa la mos shing hīnalīnadīnādhimuktā bateme sattvāḥ da.bhū.192ka/18; avalīnaḥ — byang chub sems dpa' mi zhan pa'i sems kyis anavalīnacittena bodhisattvena sa.pu.87kha/146;
  1. dhandham —shin tu shes rab rtul te chos len pa la zhan/ 'dzin pa la zhan cing dmigs pa la sems mnyam par 'jog pa la zhan pa zhig yin na nyes pa med do// anāpattiradhimātradhandhaprajñasya dhandhaṃ dharmamudgṛhṇataḥ dhandhaṃ dhārayataḥ dhandhamālambane cittaṃ samādadhataḥ bo. bhū.94kha/120
  2. dur — blo zhan pa durmedhāḥ a.sā.164kha/93;

{{#arraymap:zhan pa

|; |@@@ | | }}