zhar

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhar
# prasaṅgaḥ — zhar la 'ongs pa prasaṅgenāgatam abhi. sphu.121ka/819; zhar gyis gtam rnams dag la yang prasaṅgena kathāsvapi kā.ā.319ka/1.26; khyim na gnas panor sgrub cing bsrung ba'i zhar gyis rnam par dkrugs pa dhanārjanarakṣaṇaprasaṅgavyākulaṃ…gārhasthyam jā.mā.31ka/36; prastāvaḥ — de dag gis brjod pa'i rigs nam mkha'i gos can gyi zhar la 'gegs par 'gyur ro// tadupavarṇitā jātiḥ prastāvāt syādvāde niṣetsyate ta.pa.305ka/323
  1. = zhar ba/zhar la anuṣaṅgena — zhes bya ba 'di ni zhar la bshad par zad kyi/ 'di dper brjod pa ni ma yin no// iti anuṣaṅgenedamuktam, nedamudāharaṇam abhi.sphu.317kha/1200; prasaṅgena—gtam gyi zhar la dge slong gis/ /dris shing bcom ldan gyis bka' stsal// bhagavān… kathāprasaṅgena pṛṣṭo bhikṣubhirabhyadhāt a.ka.247ka/29.2.

{{#arraymap:zhar

|; |@@@ | | }}