zhe sa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhe sa
gauravam, ārādhyeṣu cittasya namratā — shin tu nges dang rab dang dang/ /brtan dang gus dang zhe sar bcas// suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam 12ka/5.55; rgan po'i zhe sas mchod bya gang/ /yu las re zhig rgan pa su// jyeṣṭhaḥ kastāvadasmākaṃ yo'rcyaḥ sthaviragauravāt a.ka.208kha/86.8; upacāraḥ — 'dug nas zhe sar 'dzum pa sngon du byas te/ bcom ldan 'das kyis go skabs phye bas/ bcom ldan 'das la dri ba gnyis dris so// niṣadya upacārāt smitapūrvaṃ bhagavatā kṛtāvakāśo bhagavantaṃ praśnadvayaṃ pṛcchati sma la.a.61kha/7; śiṣṭopacāraḥ — dbugs 'byin gyur pa 'jam zhing gsal ba'i tshig/ /zhe sar bcas shing yid du 'ong ba yis/…smras// uvāca…āśvāsayan spaṣṭapadena sāmnā śiṣṭopacāreṇa manohareṇa jā.mā.147ka/170; abhyutthānam — btsun mo'i 'khor gyis kyang zhe sa ma byas so// antaḥpureṇāpyasyābhyutthānaṃ na kṛtam vi.va. 198kha/1.72.

{{#arraymap:zhe sa

|; |@@@ | | }}