zhi byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhi byed
* kri. śamayati — rnam pa dgu ni/ sems 'jog par byedzhi bar byed/ nye bar zhi bar byed/ rgyud gcig tu byed/ mnyam par 'jog par byed ces bya ba yin no// cittaṃ sthāpayati…śamayati vyupaśamayatyekotīkaroti cittaṃ samādadhātīti navākārāḥ sū.vyā.191ka/90; bi dza pu ra'i khu ba ni mkhris pa skyed la/ skyu ru ra'i khu ba ni zhi bar byed bījapūrakarasaḥ pittaṃ janayati, āmalakarasastu śamayati abhi.sphu.253kha/1060; praśamayati— sman pa rnams ni sman dang sngags kyis dug zhi byed// mantrairviṣaṃ praśamayantyagadaiśca vaidyāḥ jā.mā.204kha/237; sems can rnams kyi nyon mongs pa'i yongs su gdung ba mthar gyis zhi bar byed do// sattvānāṃ kleśaparidāhānanupūrveṇa praśamayati da.bhū.248ka/48; vyupaśamayati — khams ma snyoms pa dang gnod pa las byung ba dang mi ma yin pas btang ba'i nad 'go ba yang zhi bar byed pa yin no// dhātuvaiṣamikāṃścaupakramikānamanuṣyābhisṛṣṭāṃścopasargān vyupaśamayati bo.bhū.34kha/44; de dge 'dun gyi rtsod pa byung zhing byung ba rnams zhi bar byed pa sa utpannotpannāni saṅghasyādhikaraṇāni vyupaśamayati vi.va.150ka/1.38; śīryate—gang gi mthu yis gdug rnams kyi yang yongs su 'dris pa'i mun pa zhi bar byed// krūrāṇāmapi śīryate paricitaṃ yasyānubhāvāttamaḥ a.ka.199ka/84.1;
  1. śāntiḥ — de la 'phags pa'i rigs gsum ni bdag gir 'dzin pa'i dngos po 'dod pa de dus su zhi bar byed pa yin no// bzhi pa ni gnyi ga 'dod pa gtan du zhi bar byed pa yin no// tatra mamakāravastvicchāyāḥ tatkālaśāntaye traya āryavaṃśā bhavanti ubhayecchātyantaśāntaye caturtha iti abhi.bhā.9ka/894; nirvṛtiḥ — mchog tu zhi bar byed pa'i rgyu yin pa'i phyir ro// paramanirvṛtihetutvāt bo.pa.62kha/27; śamanam — 'byung po gdon nad dug dang skyo ba zhi byed dang bhūtagrahagadaviṣonmādaśamanam a.ka.240kha/91.16; da ni thur sel zhes pa la sogs pas rlung nad la sogs pa zhi bar byed pa gsungs te idānīṃ vātarogādiśamanamucyate apānetyādinā vi. pra.2kha/2.110; praśamanam — bdag bde ba la mi lta ba/ gzhan gyi sdug bsngal zhi bar byed pa la dgyes pa svasukhanirapekṣāḥ paraduḥkhapraśamanapriyāḥ śi.sa.173kha/171; dper na yid bzhin gyi nor bu rin po che dbul ba'i ngan 'gro (thams cad )zhi bar byed pa'i rgyu yin pa yathā cintāmaṇimahāratnaṃ sarvadāridryadurgatipraśamanahetuḥ bo. pa.48ka/9; upaśamanam — gang 'di 'ga' zhig tu res 'ga' skyu ru ra la sogs pa myur ba dang 'gor bar nad la sogs pa zhi bar byed pa'i nus pa dmigs pa yeyaṃ kvacit kadācit kāsāñciddhātryādīnāṃ cirakṣiprarogādyupaśamanasāmarthyopalabdhiḥ ta.pa.292ka/297
  2. śāntikarī, raśmiviśeṣaḥ — zhi bar byed pa'i 'od zer rab gtong zhing/ /rnam 'khrug sems can ji snyed des bskul ba// śāntikarī yada raśmi pramuñcī tāya vibhrānta ya codita sattvāḥ śi.sa.180ka/179
  3. śikaḥ—phyugs lhas su phyugs kyi za 'phrug la phan phyir shing btsugs pa'i ming/ shi kaHzhi byed zer mi.ko.36kha;
  1. śamanakaraḥ, buddhaḥ — lag bzang dangzhi byed dangshAkya thub pa dang/ gzhan yang sangs rgyas bcom ldan 'das mang po dag gis subāhuḥ… samanta (?śamana)karaḥ… śākyamuniśceti etaiścānyaiśca bahubhirbuddhairbhagavadbhiḥ ma.mū.93kha/5
  2. śamakaḥ, śrāvakācāryaḥ — nyan thos kyi dge 'dun chen po'di lta ste/ 'od srung chen po'i bu dangzhi byed dang mahāśrāvakasaṅghena…tadyathā—mahākāśyapaḥ…sana(?śama)kaḥ ma.mū.100ka/9
  3. = gshin rje śamanaḥ, yamaḥ — mthar byed ya mu na yi spun/ /zhi byed gshin rje gshin rje'i rgyal// kṛtānto yamunābhrātā śamano yamarāḍ yamaḥ a.ko.131kha/1.1.59; śamayatīti śamanaḥ śamu upaśame a.vi.1.1.59.

{{#arraymap:zhi byed

|; |@@@ | | }}