zhog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zhog
kri. ('jog ityasyā vidhau) = zhog cig upanikṣipa — yul gyi mi smad par bya ba nyid yin na dkyil 'khor gyi steng du zhog cig ces bstan yang ngo// jaigupsyatāyāṃ janapadasyopanikṣipetyupadarśite maṇḍalake'pi vi.sū.37kha/47; āstām — re zhig 'di zhog āstāṃ tāvadetat ta.pa.306ka/1071; gang dag la thams cad mkhyen pa mi nye ba ni rtogs par mi nus so zhes bya ba re zhig lta zhog āstāṃ tāvadidaṃ yadidānīntanāḥ sarvajñamasannihitaṃ boddhumasamarthā iti ta.pa.269kha/1007; praveśaya — song la/ de dben pa zhig tu zhog cig gacchainaṃ pracchannaṃ praveśaya vi.va.217kha/1.94; tiṣṭhatu — khyed cag nyid kyi lag tu zhog la/ slar 'ongs na byin cig yuṣmākameva haste tiṣṭhatu pratinivṛttato dāsyatha vi.va.190kha/1. 64; dra. zhogs shig/

{{#arraymap:zhog

|; |@@@ | | }}