zla med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zla med pa
vi. apratimaḥ — bde gshegs sems can brgya dag yongs 'grol cing/ /zla med dman (? sman ) pa lta bu rnam par rgyu// vaidyopamo vicarase'pratimo parimocayan sugata sattvaśatān śi.sa.172ka/170; apratipudgalaḥ — 'jig rten 'di na zla med pa'i/ /ston pa po ni 'di 'dra ba/ /de bzhin gshegs pa stobs brnyes pa/ /spyan ldan yongs su mya ngan 'das// evaṃvidho yatra śāstā lokeṣvapratipudgalaḥ tathāgatabalaprāptaḥ cakṣuṣ– mān parinirvṛtaḥ a.śa.284ka/260; apratisamaḥ — gang de bzhin gshegs pa phun sum tshogs pa gong na med pa/ zla med pa bzhi po tshul khrims phun sum tshogs pa dangphun sum tshogs pa dang ldan pa yattathāgato niruttarābhirapratisamābhiścatasṛbhiḥ sampattibhiḥ samanvāgataḥ śīlasampattyā bo.bhū.48kha/63; advitīyaḥ — rgyal po de la zla med pa'i/ /rgyan ni gnyis shig byung gyur te/ /gtong ba rdzogs pa'i snying rje dang/ /legs byas dpal ni dar bab pa'o// rājñastasyādvitīyasya babhūvābharaṇadvayam tyāgapūrṇaṃ ca kāruṇyaṃ tāruṇyaṃ sukṛtaśriyaḥ a.ka.20kha/3.11; dra. do zla med pa/

{{#arraymap:zla med pa

|; |@@@ | | }}