zla phyed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zla phyed
# pakṣaḥ, pañcadaśāhorātrāḥ — zhag dang zla ba phyed pa dang zla ba dang lo gang kho na la byang chub sems dpa' gcig gis byang chub sems kyis smon lam btab pa yasminneva divase pakṣe māse saṃvatsare ekena bodhisattvena bodhau cittaṃ praṇihitam bo.bhū.50ka/65; zla phyed gnyis la zla ba zhes/ /rtsis shes 'jigs pa med pas bstan// dvipakṣaṃ māsamityāhurgaṇitajñā viśāradāḥ ma.mū.201kha/218; mar ngo'i zla phyed kṛṣṇapakṣaḥ ma.mū.276ka/434; yi dwags zla phyed pretapakṣaḥ he.ta.8kha/24; cho 'phrul gyi zla phyed pratihārakapakṣaḥ ma.mū.116ka/25; ardhamāsaḥ — dgung zla phyed gcig tu gzhon nu 'di sbyin pa stsol du ci gnang ardhamāsaṃ kumāro dānaṃ dadātu yasya yenārthaḥ ga.vyū.193ka/274
  1. ardhacandraḥ — me long dang zla ba phyed pa dang dril bus rnam par mdzes pa'o// darpaṇārdhacandraghaṇṭāvirājitāni vi.pra.128kha/1, pṛ.27; ral pa'i cod pan la sna tshogs rdo rje zla ba phyed pa dang rdo rje sems dpa'i dbu rgyan can jaṭāmukuṭe viśvavajramardhacandraṃ vajrasattvamukuṭam vi.pra.36ka/4.11; mi.ko.10ka

{{#arraymap:zla phyed

|; |@@@ | | }}