zlog par byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zlog par byed pa
* kri.
  1. nivartayati — gzhal bar bya ba'i don gyi yul la 'jug pa na/ phyin ci log dang the tshom zlog par byed pa dang prameyārthaviṣaye pravṛttau saṃśayaviparyāsau nivartayati ta.pa.156ka/35; sngon gyi gnas rjes su dran pas ni sngon gyi mtha' la kun du rmongs pa zlog par byed do// pūrvāntasammohaṃ pūrvenivāsānusmṛtyā nivartayati abhi.sphu.280ka/1113; nivartate — thams cad mkhyen pas gsungs pa'i bstan bcos kyis rmongs pa zlog par byed kyi śāstreṇaiva sarvajñoktena moho nivartate pra.a.25kha/29; vyapanayati — de dag la de bzhin gshegs pa'i lam bstan pas 'du shes kyis byas pa'i 'ching ba thams cad zlog par byed do// te tathāgatamārgopadeśena sarvasaṃjñākṛtabandhanāni vyapanayanti ra.vyā.87ka/23; vārayati — shes rab stobs kyis kyang ni dben pa dang bral gti mug 'phrog/ /brtson 'grus kyis ni 'jigs su rung ba'i 'jigs pa zlog par byed// prajñābalena ca haratyavivekamohaṃ vīryeṇa vārayati bhīrubhayāni a.ka.275ka/102.1; nivārayati — nyam nga ba'i gnas dag las zlog par byed vyasanasthānebhyaśca nivārayanti sū.vyā.241kha/156; vāryate — lung smos te dogs pa zlog par byed do// āgamaṃ parigṛhyāśaṅkitaṃ vāryate abhi.sphu.287kha/1132; nivāryate — nges par sbyor ba ming tsam du/ /'gyur ba gang gis zlog par byed// saṃjñāmātrānniyogatvaṃ bhavat kena nivāryate pra.a.12kha/14; vinivāryate — mi rtag sgra yi brjod bya nyid/ /bdag ni zlog par byed ma yin// nānityaśabdavācyatvamātmano vinivāryate ta.pa.211ka/138; vyāvartayati — sngon gyi gnas mngon par shes pas ni sngon gyi mtha' la kun du rmongs pa zlog par byed do// pūrvenivāsābhijñā hi pūrvāntasammohaṃ vyāvartayati abhi.sphu.280kha/1113; vyāvartyate — ma 'ongs pas ni so so'i skye bo nyid zlog par byed do// anāgatayā pṛthagjanatvaṃ vyāvartyate abhi.bhā.16kha/923; nivartyate — gang zhig the tshom zlog byed pa/ 'di ni the tshom 'gog pa'o// ityayaṃ saṃśayākṣepaḥ saṃśayo yannivartyate kā.ā.327kha/2.159; pratikṣipyate — med par 'gyur du dogs nas kho bo cag gis rjes su dpag pa spong bar zlog par zad kyi nāstikatāmāśaṅkamānairasmābhiranumānapratikṣepaḥ pratikṣipyate pra.a.159ka/173; vidhārayati — de nas ji ltar mngon par 'dod pa'i dus su char 'bebs par byed cing gshegs su gsol bas zlog par byed do// tato yathābhirucitakāle varṣāpayati, visarjanena vidhārayati vi.pra.73ka/4.136
  2. nivartatām — ji srid du 'bras bu'i shes pa ma skyes pa de srid du gnod pa'i dogs pa gang gis zlog par byed yāvaddhi phalajñānaṃ nodeti tāvad bādhāśaṅkā kena nivartatām ta.pa.242kha/957;
  1. vālukā — chu klung zlog byed kyi nang du nya bo che ro hi ta zhes bya ba skyes pa de ni/ nad tshabs po ches gzir nas yun ring du lon pa rnams kyi bdud rtsi dang 'dra'o// eṣa dīrghakālamahāvyādhyutpīḍitānāmamṛtakalpo nadyāṃ vālukāyāṃ mahān rohitamatsyaḥ prādurbhūtaḥ a.śa.88kha/79; cārikā — de nas sprang po des tsham tshom med par chu klung zlog byed la 'bogs so// tato'sau koṭṭamallakaḥ sahasā nadīcārikāmuttīrṇaḥ a.śa.246ka/226;

{{#arraymap:zlog par byed pa

|; |@@@ | | }}