zlum po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zlum po
* vi. vṛttaḥ — rnam par bcad pa zla ba phyed pa'i rnam pa'o/ /thig le zlum po'o/ /ye shes rtse mo'i rnam pa'o// visargo arddhacandrākāro bindurvṛtto jñānaṃ śikhākāram vi.pra.157ka/1.5; dku zlum skabs phyin ma rnyongs dang/ /phyang nge ba dang vṛttamṛṣṭākṣatākṣāmakukṣitāśca abhi.a.32kha/8.25; sor mo rnams/ /zlum rgyas byin gyis phra ba dang// aṅgulayaḥ…vṛttāścitānupūrvāśca gūḍhāḥ abhi.a.12ka/8.21; vartulaḥ — de la rmugs byed ma'i smug rtsi'i snod de nyin mor byed pa dang mtshungs pa zlum po tatra jambhyā alaktapātraṃ dinakarasadṛśaṃ vartulam vi.pra.169ka/3.157; zlum po ril mo zur med vartulaṃ nistalaṃ vṛttam a.ko.211ka/3.1.69; vartate bhuvi parivartata iti vartulam, vṛttaṃ ca vṛtu vartane a.vi.3.1.69; maṇḍalikā — de bzhin du rlung la yang rlung sngon po rlung zlum po'o// tathā vāyurapi—nīlikā vātyā, maṇḍalikā vātyeti abhi.bhā.32ka/43; dra.don rnams rgyu ni rtog pa dang/ /mi ldan pa ni mi rigs med/ /ra sogs ril ma la sogs kyi/ /zlum po sogs la min nam ci// aprekṣāvatpadārthānāṃ kāraṇaṃ na na yuktimat chāgādīnāṃ purīṣādervartulīkaraṇe na kim pra.a.34ka/39;
  • saṃ.
  1. maṇḍalam — nyi zla ni zlum po'i rnam pa'o// indvarkau maṇḍalākārau vi.pra.156ka/1.4; lte ba'i 'khor lo'i nang dang gzhan gyi zlum po rnams la 'pho ba bcu gnyis kyi rtsa rnams dang nābhicakramadhye'paramaṇḍaleṣu dvādaśasaṃkrāntināḍyaḥ vi.pra.244kha/2.57; parimaṇḍalam — chos gos zlum por bgo bar bya zhing parimaṇḍalaṃ cīvaraṃ prāvṛtya śrā.bhū.49kha/124; sham thabs ci nas kyang zlum por 'dug par 'gyur ba de ltar bgo bar bya'o// tathā nivasanaṃ nivasīta yathā parimaṇḍalaṃ saṃsthitaṃ syāt vi.sū.49ka/62; suparimaṇḍalam — rtag pa ni rdul phra rab dang yid la zlum pa'i mtshan nyid can no// nityaṃ paramāṇu manaḥ suparimaṇḍalalakṣaṇam ta.pa.276ka/266; valayaḥ — de'i phyi rol lhun po'i phyogs brgyad du stong phrag nyi shu rtsa lnga ni 'dzam bu'i gling chen po'i yangs pa ste zlum po'i rnam pa'o// tadbāhye pañcaviṃśatsahasraṃ jambūdvīpaṃ viśālaṃ valayākāraṃ meroraṣṭadikṣu vi.pra170kha/1.19
  2. pārimāṇḍalyam— gang zhig zlum po la sogs pa dbyibs kyi khyad par dang ldan pa yatsaṃsthānaviśeṣapārimāṇḍal– yādiyogi pra.a.31ka/35;
  • pā.
  1. parimaṇḍalam, rūpāyatanabhedaḥ — yang gzugs kyi skye mched de nyid/ rnam pa nyi shu zhes bya ste/ 'di lta ste/ sngon po dangzlum po dangmun pa'o// tadeva rūpāyatanaṃ punarucyate—viṃśatidhā tadyathā—nīlam… parimaṇḍalam… andhakāramiti abhi.bhā.30ka/32
  2. maṇḍalakam, āsanaviśeṣaḥ — ālīḍham g.yas brkyang …maṇḍalakam zlum po ste/ rkang pa gnyis zlum po'i rnam par byas pa'o// mi.ko.11kha;

{{#arraymap:zlum po

|; |@@@ | | }}