zug pa
Jump to navigation
Jump to search
- zug pa
-
* kri. (avi., aka.) prabhayati — sme sha can dang gdol pa dang nya pa la sogs pa khyi'i sha za ba'i sems can rnams ni rgyang ma nas mthong yang khyi rnams 'jigs pas zug ḍombacāṇḍālakaivartādīn piśitāśinaḥ sattvān dūrata eva dṛṣṭvā śvānaḥ prabhayanti bhayena la.a.153kha/101;
- bhū.kā.kṛ. viddhaḥ — ces smras blon po thams cad ni/ /zug rngus zug pa bzhin du gyur// ityuktvā mantriṇaḥ sarve śalyaviddhā ivābhavan a.ka.204kha/23.15; 'dod pa de dag ma 'byor na/ /zug rngus zug bzhin gnod par 'gyur// te kāmā na samṛdhyante śalyaviddha iva rūpyate abhi.bhā.32kha/44; saṃsaktaḥ — zhes pa de yis brjod pa na/ /zug rngu zug pa slar bsnun bzhin// ityuktastena saṃsaktaśalyaḥ punarivāhataḥ a.ka.330kha/41.77; vilagnaḥ — rus pa'i tshal ba 'di 'dra ba zhig gre bar zug ste idaṃ tvasthiśakalaṃ galāntare vilagnam jā.mā.210kha/246;
- vi. bhaṣitaḥ — de nas rgyal po de'i khyi gnang chen po zhig khros shing zugs te so gtsigs nas de zar 'ongs pa bstan nas athāsya sarabhasabhaṣitamativivṛtavadanamabhidravantaṃ vallabhaṃ śvānaṃ tatrāgatamabhipradarśayan jā.mā.130kha/151.
{{#arraymap:zug pa
|; |@@@ | | }}