zug rngu med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zug rngu med pa
* vi. viśalyaḥ — bu khyod me yi sbyin sreg la dga' zhing/ … /bden pa des khyod zug rngu med gyur cig// tvayā'gnihotrābhiratena putra satyena tenāstu bhavān viśalyaḥ a.ka.274kha/101.35; rab kyi rtsal gyis rnam par gnon pa de ni bsil bar gyur pa zug rngu med pa zhes bya'o// ayamucyate suvikrāntavikrāmin śītībhūto viśalya iti su.pa.25ka/5; niḥśalyaḥ — zug rngu med par brtag pa de'i/ /gnyid ni bde bas bran pa bzhin// nidrā niḥśalyakalpasya sukhasikteva tasya yā a.ka.166ka/19.26;
  • saṃ. viśalyā
  1. bhaiṣajyaviśeṣaḥ — rab kyi rtsal gyis rnam par gnon pa 'di lta ste/ dper na zug rngu med pa zhes bya ba'i sman gyi rigs de gang na 'dug pa de na zug rngu thams cad sel cing nges par 'don to// tadyathāpi nāma suvikrāntavikrāmin viśalyā nāma bhaiṣajyajātiḥ sā yasmin sthāpyate tataḥ sarvaśalyānyapanayati nirvidhyati su.pa.25ka/5
  2. = sle tres guḍūcī mi.ko.58kha;

{{#arraymap:zug rngu med pa

|; |@@@ | | }}