zung zhig

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zung zhig
* kri. gṛhṇātu — shes ldan dag shAkya'i sras kyi dge sbyong rnams zung shig/ sod cig/ chings shig/ spyugs shig gṛhṇantu bhavantaḥ śramaṇān śākyaputrīyān hanantu badhnantu pravāsayantu vi.va.230ka/2.133; bdud ni khros shing 'khrugs te tshig pa zos nas mdun du rtsub pa'i tshig tu smras pa/ dge sbyong 'di zung shig māraḥ kruddho duṣṭo ruṣṭaḥ paruṣagira puna tu bhaṇate gṛhāṇa sugautamam la.vi.163ka/245; udgṛhṇātu — glegs bam 'di las shes rab kyi pha rol tu phyin pa la ltos shigzung zhig itaḥ pustakāt prajñāpāramitāṃ paśyantu…udgṛhṇantu a.sā.79ka/44; gṛhyatām — bdag gi don 'di yin par zung shig mamāyamartho gṛhyatām ta.pa.169ka/794; de lta bas na 'di dag phan gdags par bya ba'i snod ma yin par zung zhig itthaṃ caiṣa cikitsāprayogasyāpātramiti gṛhyatām jā.mā.34kha/40; karotu — kau shi ka de'i phyir legs par rab tu nyon la/ yid la zung zhig tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasi kuru a.sā.30kha/17;

{{#arraymap:zung zhig

|; |@@@ | | }}