zur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
zur
# koṇaḥ — bdag gi khang pa'i zur mtha' na/ /gser gyi snod ni sbas nas yod// asti me gṛhakoṇānte nikhātaṃ hemabhājanam a.ka.169ka/19.62; bden bral gyi zur du gnas pa rnaiṛtyakoṇe sthitaḥ vi.pra.191kha/1.55; zur gsum dang ni ldan par bya// kṛtvā koṇatrayairyuktaiḥ sa.du.125kha/224; vidik — de bzhin zur gnas lha mo ni/ /yid 'phrog gzugs ni gnyis ma ste/ /yi dwags la gnas drag mo che/ /phyag rgya lngas ni rnam brgyan pa'o// vidiksthāne tathā devī dvau hi rūpau manoharau pretāsanamahāghorāḥ pañcamudrāvibhūṣitāḥ sa.u.281kha/13.32; aṃśaḥ — sring mo 'di la 'khor los sgyur ba'i rgyal po'i nor bu ni zur brgyad yod pa iha bhagini rājñaścakravartino maṇirbhavati aṣṭāṃśaḥ vi.va.139ka/1.28; pāliḥ mi.ko.18ka
  1. iṅgitam, svābhiprāyasūcakaḥ śarīrāvayavavyāpāraḥ — de bzhin du skra la lta bas bdag ni ma rungs pa zhes brjod pa ste/ skal bzang la ni zhes pa rnal 'byor pa la rang gi rang bzhin zur 'di dag gis so// tathā keśadṛṣṭyā, krūrā'hamiti kathayati subhagasya yoginaḥ svasvabhāvamebhiriṅgitairiti vi.pra.180ka/3.195; zur dang rnam pas mtshon pa'i don/ /phra phyir phra mo zhes par brjod// iṅgitākāralakṣyo'rthaḥ saukṣmyātsūkṣma iti smṛtaḥ kā.ā.330kha/2.257
  2. kaṭākṣaḥ — gang gi phyir/ grub pa'i mtha' rnams rnam par nyams zhes pa'i tshig zur gyi phyir ro// kutaḥ? siddhāntānāṃ vināśa iti kaṭākṣavacanāt vi.pra.174ka/1.26. (dra.tshig zur/ mig zur/ ).

{{#arraymap:zur

|; |@@@ | | }}