Testing

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search

dgongs pa[edit]

  • kri.
    • manyate —
      dūtena kālamārocayati samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti
      a.śa.6ka/5;
    • saṃlakṣayati
      bcom ldan 'das kyis dgongs pa
      bhagavān saṃlakṣayati
      vi.va.140ka/2.86;
  • saṃ.
  1. = bsam pa abhiprāyaḥ
    dgongs pa'i don
    abhiprāyārthaḥ
    sū.a.152ka/36;
    kimarthaṃ punastena tenābhiprāyeṇaikayānatā buddhairdeśitā
    sū.a.175ka/69;
    1. sandhiḥ —
      sandhirabhiprāyaḥ
      yo.ra./145;
      gambhīrasandhinirmokṣaṇaṃ ca dvayena saṃgrahārthamāmiṣeṇa dharmeṇa ca yathākramam
      sū.a.250ka/168;
    2. abhisandhiḥ —
      tatrābhisandhiṃ darśayati
      sū.a.188ka/85;
    3. anusandhiḥ —
      āśrayalakṣaṇadharmārthasūcanāt sūtram… artho'nusandhiḥ
      sū.a.164kha/56;
    4. tātparyam — dgongs pa'i 'grel pa tātparyapañjikā ka.ta.3880; āśayaḥ — āśrayeṇāśayenāpi karmaṇā te samā matāḥ sū.a.159kha/48; dgongs pa gcig pa'i sbyor ba ekāśayaprayogaḥ sa.du.145/144; bhāvaḥ — vimadhyabhāvād api hīnaśobhe yāyāṃ na satkāravidhau svayaṃ cet jā.mā.260/151; dgongs pa gcig pa ekībhāvaḥ a.ka.7.64; matam — thub pa'i dgongs pa'i rgyan munimatālaṃkāraḥ ka.ta.3903
  2. = sems/ yid cittam — dgongs pa bskyed pa'i mod la sahacittotpādāt a.śa.36ka/32; manaḥ — te cāsya sarve putrasyaiva bhrāturiva kalyāṇairmanobhiḥ pratyanukampante bo.bhū.84ka/106
  3. = blo/ blo gros buddhiḥ — gang tshe khyod kyi dgongs pa'i dkyel/ gting dang pha rol med brtags na yadā te buddhigāmbhīryamagādhāpāramīkṣyate śa.bu.35
  4. āśayaḥ, cittacaitasikasamudāyaḥ — dgongs pa dag pa āśayaśuddhiḥ śa.bu.14; = sems dang sems las byung ba'i tshogs śa.ṭī.14
  5. sandhyā — dgongs pa'i skad sandhyābhāṣā vi.pra.110ka/3.35; he.ta.18kha/60; sandhiḥ — dgongs pa'i skad kyi 'grel pa sandhibhāṣāṭīkā ka.ta.1206.
  6. (pā.) abhiprāyaḥ — dgongs pa bzhi catvāro'bhiprāyāḥ abhi.sa.bhā.84kha/114
  7. = 'dod pa manorathaḥ — dgongs pa rdzogs pa pūrṇamanorathaḥ la.vi.171kha/259; sadyaḥ praśāntendriya eva tasthāvevaṃ sthito buddhamanorathena a.śa.136kha/26
  8. = dgos pa prayojanam — sangs rgyas spyan la sogs pa yis/ de bas dgongs pa yod ma yin buddhānāṃ cakṣurādibhirato naiva prayojanam jñā.si.2.34; prayojanamanutpādamanutpādārthameva ca ye vai jānanti yuktijñāste'bhibudhyanti mannayam prayojanaṃ dṛṣṭisaṃkocamanutpādamanālayam la.a.184ka/152
  9. ābhogaḥ — tatrāsaṅgajñānaṃ yadābhogamātrādeva sarvatrādhiṣṭhitaṃ tvaritamasaktaṃ jñānaṃ pravartate bo.bhū.53ka/62
  10. smṛtiḥ — sarvatathāgatasmṛtipradīpena ca dhāraṇīmaṇḍalena ga.vyū.150ka/234; khyod kyi blo gros dgongs pa dag rnam dag byis pa'i bar la grags ābālebhyaḥ prasiddhāste matismṛtiviśuddhayaḥ śa.bu.51, 80; dgongs pa ni yul la 'dod pa'o śa.ṭī.80.
  • bhū.kā.kṛ. abhipretam — yatsattveṣu bodhisattvasya prema so'tra rāgo'bhipretaḥ sū.a.189ka/86; cintitam — āścaryaṃ bhadanta yadbhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti a.śa.55kha/47; ākūtam — naiva kiñcittasya tādṛśasya nīlādivyatirekeṇānupalakṣaṇādityākūtamasya vā.ṭī.72kha/28; samanvāhṛtam — sadā samanvāhṛtaśca bhavati buddhaḥ śi.sa.83kha/82.





  1. = nor vittam, dhanam—gang zhig gzhan gyi 'byor ba dug/ /gzhan gyi bud med ma dang ni/ /gzhan 'tshe bdag nyid 'tshe ba nyid/ /de dag phyogs ni gnod pa med// paravittaṃ viṣaṃ yeṣāṃ jananyaścānyayoṣitaḥ parahiṃsātmahiṃsaiva pakṣāsteṣāṃ niratyayāḥ a.ka.67kha/6.172; riktham — dravyaṃ vittaṃ svāpateyaṃ rikthamṛkthaṃ dhanaṃ vasu hiraṇyaṃ draviṇaṃ dyumnamartharaivibhavā api a.ko.400ka/2.9.90; ricyate putrādinā niḥsāryata iti riktham ricir virecane a.vi.2.9.90; sampad — gang zhig gzhan 'byor khro de la/ /byang chub sems ni ga la yod// bodhicittaṃ kutastasya yo'nyasampadi kupyati bo.a.17kha/6.83; sampattiḥ — 'byor pa'i dus na rgud pa'i dus na'ang 'di/ /nyon mongs sdug bsngal dag gis 'jigs pa med// kleśācca duḥkhācca bibheti nāsau sampattikāle'tha vipattikāle sū.a.142ka/19; mi khom pa brgyad spangs pa ni dal ba 'byor pa'o// tshogs pa aṣṭākṣaṇavinirmuktasya kṣaṇasya sampattiḥ samagratā bo.pa.45ka/4; svam — byang chub sems dpa' sems dpa' chen po dag gis 'byor pa thams cad yongs su btang bar bya'o// bodhisattvairmahāsattvaiḥ sarvasvaparityāgibhirbhavitavyam a.sā.453kha/256
  2. vibhavaḥ — da ni rgyal po sdig can 'di'i 'byor ba ston to// idānīmayaṃ kalirājo vibhavaṃ darśayati vi.va.144ka/1.32; bhūtiḥ — skye bo dam pa 'dod pa'i lam la brten/ /lam der song na 'byor pa rjes su 'brang// bhajasva mārgaṃ sujanābhipannaṃ tena prayāntamanuyāti bhūtiḥ jā.mā.145ka/168; dug sel ba la 'byor pa ste/ nus pa'i mthu yod pa zhes bya ba'i tha tshig go// viṣāpagame bhūtiḥ sāmarthyam, prabhāva iti yāvat ta.pa.213ka/897; vibhūtiḥ — gang du sangs rgyas bcom ldan 'das kyis sangs rgyas kyi zhing gi 'byor ba bsngags pa lta bu'o// yatra bhagavān buddhakṣetravibhūtiṃ varṇayati sū.vyā.186ka/81; samṛddhiḥ — lha dang mi yi nang dag tu/ /bdag gi 'byor pa mthong nas ni// samṛddhimātmano dṛṣṭvā deveṣu manujeṣu ca vi.va.202ka/1.76; ji ltar bya ge yon tan la lta'am 'on te nor 'byor ba la blta kiṃ nu khalu karomi? guṇaṃ paśyāmyuta dhanasamṛddhim jā.mā.153kha/177; abhyudayaḥ — de yi nor ni bdag dang gzhan dag gi/ /'byor pa thob pas don dang mthun par gyur// parātmanorabhyudayāvahatvādarthāstadīyāstu babhuryathārthāḥ jā.mā.22ka/24; vṛddhiḥ — bu 'byor pa'amnor 'byor pa'am 'bru 'byor pa mthong na putravṛddhiṃ…dhanavṛddhiṃ dhānyavṛddhiṃ vā dṛṣṭvā bo.bhū.116ka/149
  3. = 'byor pa nyid i. vibhutvam — nyan thos rnams kyi 'byor pas ni/ /'jig rten pa ni zil gyis gnon// śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate sū.a.157ka/43; vaibhavam — legs byas rigs par gcig gis der/ /bde bar gshegs pa'i sku gzugs byas/ /'byor pa rgya che'i gtsug lag khang/ /sa yi rgyan ni gzhan gyis so// sugatapratimāṃ cakre tatraikaḥ sukṛtocitām vihāraṃ vaibhavodāraṃ bhuvanābharaṇaṃ paraḥ a.ka.178ka/20.28 ii. aupayikam — grags pa ni 'byor pa ste/ don grags pa nyid kyis 'don pa'i phyir ro// prātītyādaupayikaiḥ pratītārthatayā cārthopagamanāt sū.vyā.182ka/77
  4. sāmagrī, kāraṇasākalyam — dang por 'byor pa brtags nas ni/ /brtsam mam yang na mi brtsam bya// pūrvaṃ nirūpya sāmagrīmārabhennārabheta vā bo.a.22ka/7.47
  5. saṅghaṭanā — sngar yang phyi ma'i rang bzhin dang 'byor pa ni rtogs pa ma yin te/ na hi pūrvamapi pararūpasaṅghaṭanā pratīyate pra.a.278ka/644; saṅgatiḥ — sa gzhi dang khang khyim dag yongs su bskor bas ni mtshams 'byor na'o// bhūmicaryaha (?layana)yoḥ parikṣepeṇa saṃdhisaṅgatiḥ vi.sū.14kha/16
  6. abhiyogaḥ — mi bdag gis ni de yi glu skad thos/ /'dzum zer do shal mdzes pa la reg cing/ /der smras nyi 'od drag pos gdungs pa la/ /grogs po glu yi nyams dga' 'byor pa ci// tasyā hi gītaṃ nṛpatirniśamya smitaprabhāghaṭṭitahārakāntiḥ uvāca taṃ tīvrakarārkatāpaḥ ko'yaṃ sakhe gītarasābhiyogaḥ a.ka.201ka/22.84;
  • nā.
  1. ṛkṣaḥ, grahaḥ — 'di lta ste/ nyi ma dang'byor pa danggzugs ngan te/ gza' chen po de dag tadyathā—ādityaḥ… ṛkṣaḥ… virūpaśceti ityete mahāgrahāḥ ma.mū.104kha/13
  2. bhavaḥ, sārthapatiḥ — grong khyer slob ma lta bur ni/ /ded dpon blo+o ldan rnams kyi mchog/ /rin chen bsags pa'i rgya mtsho ni/ /'byor pa zhes pa byung bar gyur// śūrpārakākhye nagare ratnasañcayasāgaraḥ bhavo nāmābhavatsārthapatirmatimatāṃ varaḥ a.ka.280kha/36.3
  3. bhūtiḥ, brāhmaṇaḥ — mnyan du yod par bram ze 'byor pa zhes bya ba śrāvastyāṃ bhūtirnāma brāhmaṇaḥ a.śa.251kha/231;
  • vi.
  1. ṛddhaḥ — de'i tshe dgra mtha' na rgyal po bram ze mes sbyin zhes bya ba 'byor pa dang rgyas pa dangrgyal srid byed du 'jug go// tena khalu samayena vairaṃbhyeṣvagnidatto nāma brāhmaṇarājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca vi.va.134ka/1.23; samṛddhaḥ — 'byor ba rnams ni ser sna med/…yon tan rgyan gyi mchog yin no// samṛddhānāmamatsaraḥ…guṇaśobhāvidhiḥ paraḥ jā.mā.32ka/37; sphītaḥ — jo bos 'byor pa'i khyim spangs nas/ /rab tu byung zhes thos nas ni// utsṛjya bhavanaṃ sphītamāryaḥ pravrajitaḥ kila iti śrutvā jā.mā.106ka/122
  2. sambhṛtaḥ — de ltar byas na rung ba ni/ /mdza' bshes dang nga bral ba rnams/ /blo gros phun sum tshogs pa khyod/ /song na 'byor pa mchog tu 'gyur// api caivaṃgate kārye yadūnaṃ suhṛdāṃ mayā tattvayā matisampanna bhavetparamasambhṛtam jā.mā.121kha/140; śliṣṭaḥ — 'byor ba zhes bya ba ni rigs pa'o// śliṣṭāmiti yuktām sū.vyā.129kha/1; yuktaḥ ma.vyu.7377 (104kha); saṅghaṭitaḥ — 'on te 'di rang gi rgyu la ma 'byor ba nyid du skyes na athāsaṅghaṭita evāsau svahetutaḥ (utpannaḥ) pra.a.278ka/644; dra.'dod pa'i yon tan lnga 'byor cing ldan par gyur pa pañcabhiḥ kāmaguṇaiḥ samanvitaḥ ma.vyu.7373 (104kha)
  3. ānucchavikaḥ ma.vyu.2175 (43ka).