'dzin byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 11: Line 11:
 
* vi. grāhakaḥ — [[phan par byed pa'i thabs dang ni]]/ /[['dzin par byed dang 'jug byed dang]]// upāyo'nugrahakaro grāhako'tha pravartakaḥ  sū.a.210ka/113; [[gang zhig yul gang las 'dod chags dang bral ba de ni nges par de 'dzin par byed pa'i rnam par shes pa las kyang 'dod chags dang bral ba yin la]] yo hi yasmād viṣayād viraktaḥ, niyatamasau tadgrāhakādapi vijñānād viraktaḥ abhi. sphu.306kha/1176; [[skal ngan gyis ni 'dzin byed med]]/ /[['phyon ma stong par nyal ba ni]]// abhāgyairgrāhakābhāve gaṇikā śūnyaśāyinī  a.ka.9kha/50.93; grāhī — [[spyod yul de la mig gi rnam par shes pas 'dzin par byed pa yin te]] tasya gocarasya grāhī bhavati cakṣurvijñānena śrā.bhū.27ka/68; [[de yi 'dzin byed nyams pa 'di]]/ /[[spyi la'ang mtshungs par 'gyur ba yin]]// samānametat sāmānye tadgrāhiṇyapyupāhatiḥ  pra.a.172kha/187; grāhikā — [[ma rig pa]]/ /[['dzin par byed pa min phyir bsres]]// avidyā tu grāhikā neti miśritā  abhi.ko.17ka/5.38; grahītā — [[gzung dang 'dzin dang 'dzin byed pa]]/ /[[ming dang dngos min med pa dang]]// grāhyaṃ grāho grahītā ca nāsti nāma hyavastukam  la.a. 169ka/124; dhārakaḥ — [[lci min lhung ba med pa'i phyir]]/ /[['dzin par byed pas ci zhig bya]]// laghavo na patantyeva dhārakaḥ kiṃ kariṣyati  pra.a.154kha/502; dhātā — [[lung ni smra bar byed pa gang dag yin pa de dag de 'dzin par byed pa yin la]] āgamasya ye vaktāraḥ te'sya dhātāraḥ abhi.sphu.311ka/1186; dhārayitā — [[lung 'dzin par byed pa ni smra bar byed pa yin no]]/ /[[rtogs pa 'dzin par byed pa ni sgrub par byed pa yin te]] āgamasya hi dhārayitāro vaktāraḥ  adhigamasya pratipattāraḥ abhi. bhā.81kha/1186;  
 
* vi. grāhakaḥ — [[phan par byed pa'i thabs dang ni]]/ /[['dzin par byed dang 'jug byed dang]]// upāyo'nugrahakaro grāhako'tha pravartakaḥ  sū.a.210ka/113; [[gang zhig yul gang las 'dod chags dang bral ba de ni nges par de 'dzin par byed pa'i rnam par shes pa las kyang 'dod chags dang bral ba yin la]] yo hi yasmād viṣayād viraktaḥ, niyatamasau tadgrāhakādapi vijñānād viraktaḥ abhi. sphu.306kha/1176; [[skal ngan gyis ni 'dzin byed med]]/ /[['phyon ma stong par nyal ba ni]]// abhāgyairgrāhakābhāve gaṇikā śūnyaśāyinī  a.ka.9kha/50.93; grāhī — [[spyod yul de la mig gi rnam par shes pas 'dzin par byed pa yin te]] tasya gocarasya grāhī bhavati cakṣurvijñānena śrā.bhū.27ka/68; [[de yi 'dzin byed nyams pa 'di]]/ /[[spyi la'ang mtshungs par 'gyur ba yin]]// samānametat sāmānye tadgrāhiṇyapyupāhatiḥ  pra.a.172kha/187; grāhikā — [[ma rig pa]]/ /[['dzin par byed pa min phyir bsres]]// avidyā tu grāhikā neti miśritā  abhi.ko.17ka/5.38; grahītā — [[gzung dang 'dzin dang 'dzin byed pa]]/ /[[ming dang dngos min med pa dang]]// grāhyaṃ grāho grahītā ca nāsti nāma hyavastukam  la.a. 169ka/124; dhārakaḥ — [[lci min lhung ba med pa'i phyir]]/ /[['dzin par byed pas ci zhig bya]]// laghavo na patantyeva dhārakaḥ kiṃ kariṣyati  pra.a.154kha/502; dhātā — [[lung ni smra bar byed pa gang dag yin pa de dag de 'dzin par byed pa yin la]] āgamasya ye vaktāraḥ te'sya dhātāraḥ abhi.sphu.311ka/1186; dhārayitā — [[lung 'dzin par byed pa ni smra bar byed pa yin no]]/ /[[rtogs pa 'dzin par byed pa ni sgrub par byed pa yin te]] āgamasya hi dhārayitāro vaktāraḥ  adhigamasya pratipattāraḥ abhi. bhā.81kha/1186;  
 
* kṛ. vahan — [[mda']]/ /[[sgros mtshan srog gi mi mthun phyogs gyur pas]]/ /[[gser gyi ltong can snying la 'dzin byed cing]]// śaraṃ… pakṣāṅkitaṃ prāṇavipakṣabhūtaṃ suvarṇapuṅkhaṃ hṛdaye vahantam  a.ka.272kha/101. 18; udvahantī — [[mngal gyis rgyal po'i dpal ni 'dzin byed pas]]/ /[[rang lto na yod mi bdag mi shes ltar]]// garbheṇa rājaśriyamudvahantī na sā'vabudhyeta nṛpaṃ svakukṣau  ra.vi.108ka/65.
 
* kṛ. vahan — [[mda']]/ /[[sgros mtshan srog gi mi mthun phyogs gyur pas]]/ /[[gser gyi ltong can snying la 'dzin byed cing]]// śaraṃ… pakṣāṅkitaṃ prāṇavipakṣabhūtaṃ suvarṇapuṅkhaṃ hṛdaye vahantam  a.ka.272kha/101. 18; udvahantī — [[mngal gyis rgyal po'i dpal ni 'dzin byed pas]]/ /[[rang lto na yod mi bdag mi shes ltar]]// garbheṇa rājaśriyamudvahantī na sā'vabudhyeta nṛpaṃ svakukṣau  ra.vi.108ka/65.
 +
|dictionary=Negi
 
}}
 
}}

Latest revision as of 01:47, 28 July 2021

'dzin byed
* kri. gṛhṇāti — dbang pos blangs pa'i gzugs la sogs/ /'dzin byed 'di ni kho bo'i blo// gṛhṇanti karaṇānītān rūpādīn dhīrasau ca naḥ ta.sa. 10kha/127; gṛhyate — gang dag sgra 'di ma phrad dang/ /skye ba rna bas 'dzin par byed// yeṣāṃ tvaprāptajāto'yaṃ śabdaḥ śrotreṇa gṛhyate ta.pa.183kha/828; udgṛhyate — 'di ltar shes rab kyis don ji ltar mthong ba de kho na bzhin du dran pas mngon par brjod par byed de 'dzin par byed do zhes bya ba'i don to// yasmād yathā dṛṣṭo'rthaḥ prajñayā, tathaivābhilapyate smṛtyodgṛhyata ityarthaḥ abhi.sphu.165kha/905; dhārayati — de thod pa'i phyed kyang bor nas smin ma gnyis kyi bar du sems 'dzin par byed pa so'rdhamapi kapālasya muktvā bhruvormadhye cittaṃ dhārayati abhi.bhā.10ka/897; ma ni bu rnams la phan pa rnam pa lnga byed de/ khong na 'dzin par byed mātā hi putrasya pañcavidhamupakāraṃ karoti garbheṇa dhārayati sū.vyā. 241ka/155; yid nang du 'dzin par byed pas na bsam gtan no// dhārayatyadhyātmaṃ mana iti dhyānam sū.vyā. 198ka/99; avadhārayati — goms pa zhan pa ni gsal rab tu 'dzin par byed pa nyid yin no// mandābhyāsāstu sphuṭataramavadhārayantyeva ta.pa.292kha/298; ādhīyate — gzhan gyi chos de gzhan dag la/ /'jig rten lugs kyi rjes 'brangs nas/ /gang du yang dag 'dzin byed pa/ /ting nge 'dzin du brjod de dper// anyadharmastato'nyatra lokasīmānurodhinā samyagādhīyate yatra sa samādhiḥ smṛto yathā kā.ā.321kha/1.93; ākārayati — shes rab dang dmigs pa dang bcas pa'i chos gzhan thams cad kyis kyang 'dzin par byed do// prajñā cānye ca sarve sālambanā dharmā ākārayanti abhi. bhā.50kha/1062; dhāryate — blo stobs ldan pa khyod lta bus/ /'dzin byed khur ni 'dzin par byed// dhīdhuryaistvadvidhaireva dhāryate dharaṇībharaḥ a.ka.275kha/35.12; sandhāryate — bral ba'i thob pa zag pa med pas spangs pa de 'dzin par yang byed de anāsravayā ca visaṃyogaprāptyā tatprahāṇaṃ sandhāryate abhi.bhā.30ka/981; dhriyate — thod pa sor lnga pa yi tshad/ /byas pas cod pan 'dzin par byed// pañcāṅgulakapālakhaṇḍaṃ mukuṭyāṃ dhriyate sadā he.ta.7ka/20;
  • saṃ.
  1. grahaṇam — spyi tsam 'dzin par byed pa'i phyir/ /sems gnyis dag ni mtshungs pa yin// sāmānyamātragrahaṇāt sāmānyaṃ cetasordvayoḥ pra.vā.120ka/2.40; dhāraṇā — chos la ser sna byed pa dang/ sangs rgyas dang byang chub sems dpas bshad pa rnams yongs su tshol zhing 'dzin par byed pa dang dharmamatsariṇo vā punaḥ sato dharmāṇāṃ buddhabodhisattvabhāṣitānāṃ paryeṣaṇā dhāraṇā ca bo.bhū.12kha/15; sandhāraṇam — gzhan yang gang g.yos su byas shing/ zas kyi rnam par gyur pa'i bza' ba srog 'dzin par byed pa gang yin pa de ni 'chos pa zhes bya ste yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasandhāraṇamidamucyate khāditam śrā.bhū.46ka/117
  2. = sa gzhi dharaṇī, pṛthivī — blo stobs ldan pa khyod lta bus/ /'dzin byed khur ni 'dzin par byed// dhīdhuryaistvadvidhaireva dhāryate dharaṇībharaḥ a.ka.275kha/35.12; dharā — bhūrbhūmiracalā'nantā rasā viśvaṃbharā sthirā dharā a.ko.150ka/2.1.2; dhriyate nṛpairiti dharā dharati viśvamiti vā dhṛñ dhāraṇe a.vi.2.1.2
  3. = ri dharaḥ, parvataḥ — de ni ting 'dzin la zhugs tshe/ /nor 'dzin 'dzin ma 'dzin byed bcas/…g.yos// tasmin samādhisannaddhe vasudhā sadharādharā vicacāla a.ka.329ka/41. 59; mahīdhre śikharikṣmābhṛdahāryadharaparvatāḥ a.ko.153ka/2.3.1; dharati bhuvamiti dharaḥ dhṛñ dhāraṇe a. vi.2.3.1
  4. = zla gang rākā, paurṇamāsī mi.ko.134kha
  5. = shing tsha bhṛṅgam, tvakpatram mi.ko.56ka;

{{#arraymap:'dzin byed

|; |@@@ | | }}