'khar ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
# = [[dbyug pa]] daṇḍaḥ, laguḍaḥ — dhāraṇaṃ saśabdasya sarīsṛpādipratikriyārthaṃ daṇḍasya vi.sū.97kha/117; [[smyig ma'i 'khar ba]] veṇudaṇḍaḥ kā.vyū.214kha/274; [[khar bas sbal pa zhig brdzis so]] daṇḍenāvaṣṭabdho maṇḍūkaḥ vi.va.147kha/1.36; yaṣṭiḥ — [[rgan po 'khar ba la brten gyi]] vṛddho'valambate yaṣṭim a.ka.24.73; yaṣṭī a.ka.85.33.  
# = [[dbyug pa]] daṇḍaḥ, laguḍaḥ — dhāraṇaṃ saśabdasya sarīsṛpādipratikriyārthaṃ daṇḍasya vi.sū.97kha/117; [[smyig ma'i 'khar ba]] veṇudaṇḍaḥ kā.vyū.214kha/274; [[khar bas sbal pa zhig brdzis so]] daṇḍenāvaṣṭabdho maṇḍūkaḥ vi.va.147kha/1.36; yaṣṭiḥ — [[rgan po 'khar ba la brten gyi]] vṛddho'valambate yaṣṭim a.ka.24.73; yaṣṭī a.ka.85.33.  
# kaṃsaḥ i. tāmraraṅgamiśritadhātuviśeṣaḥ — na rītitāmrakaṃsadārupātraṃ svīkuryāt vi.sū.26kha/33; tatparyāyāḥ : kāṃsyam — [[mkhar ba'i snod]] kāṃsyapātrī a.ka.25.30; kaṃsāsthi śa.ko.186; *lohaḥ — [[khar ba'i snod]] lohabhāṇḍam vi.sū.79ka/96; vi.sū.77ka/94; *ayaḥ kā.vyū.214ka/273 ii. = [[chang snod]] pānabhājanam — [['khar ba mo min chang snod de]] kaṃso'strī pānabhājanam a.ko.2.9.32; [['khar ba btung ba'i snod]] ṅa.ko.289 iii. nā. mathurādeśarājā — iti grantho'pyadhikāra ivopacaryate  yathā kaṃsavadho maṇiharaṇañca ma.ṭī. 288ka/150; [['khar ba'i dgra]] kaṃsārātiḥ a.ko.1.1.16.
# kaṃsaḥ i. tāmraraṅgamiśritadhātuviśeṣaḥ — na rītitāmrakaṃsadārupātraṃ svīkuryāt vi.sū.26kha/33; tatparyāyāḥ : kāṃsyam — [[mkhar ba'i snod]] kāṃsyapātrī a.ka.25.30; kaṃsāsthi śa.ko.186; *lohaḥ — [[khar ba'i snod]] lohabhāṇḍam vi.sū.79ka/96; vi.sū.77ka/94; *ayaḥ kā.vyū.214ka/273 ii. = [[chang snod]] pānabhājanam — [['khar ba mo min chang snod de]] kaṃso'strī pānabhājanam a.ko.2.9.32; [['khar ba btung ba'i snod]] ṅa.ko.289 iii. nā. mathurādeśarājā — iti grantho'pyadhikāra ivopacaryate  yathā kaṃsavadho maṇiharaṇañca ma.ṭī. 288ka/150; [['khar ba'i dgra]] kaṃsārātiḥ a.ko.1.1.16.
|dictionary=Negi
}}
}}

Latest revision as of 02:07, 28 July 2021

'khar ba
= khar ba/ mkhar ba
  1. = dbyug pa daṇḍaḥ, laguḍaḥ — dhāraṇaṃ saśabdasya sarīsṛpādipratikriyārthaṃ daṇḍasya vi.sū.97kha/117; smyig ma'i 'khar ba veṇudaṇḍaḥ kā.vyū.214kha/274; khar bas sbal pa zhig brdzis so daṇḍenāvaṣṭabdho maṇḍūkaḥ vi.va.147kha/1.36; yaṣṭiḥ — rgan po 'khar ba la brten gyi vṛddho'valambate yaṣṭim a.ka.24.73; yaṣṭī a.ka.85.33.
  2. kaṃsaḥ i. tāmraraṅgamiśritadhātuviśeṣaḥ — na rītitāmrakaṃsadārupātraṃ svīkuryāt vi.sū.26kha/33; tatparyāyāḥ : kāṃsyam — mkhar ba'i snod kāṃsyapātrī a.ka.25.30; kaṃsāsthi śa.ko.186; *lohaḥ — khar ba'i snod lohabhāṇḍam vi.sū.79ka/96; vi.sū.77ka/94; *ayaḥ kā.vyū.214ka/273 ii. = chang snod pānabhājanam — 'khar ba mo min chang snod de kaṃso'strī pānabhājanam a.ko.2.9.32; 'khar ba btung ba'i snod ṅa.ko.289 iii. nā. mathurādeśarājā — iti grantho'pyadhikāra ivopacaryate yathā kaṃsavadho maṇiharaṇañca ma.ṭī. 288ka/150; 'khar ba'i dgra kaṃsārātiḥ a.ko.1.1.16.

{{#arraymap:'khar ba

|; |@@@ | | }}