'khrugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 4: Line 4:
* saṃ. kṣobhaḥ — karmormisaṃrambhasambhavakṣobhavibhramāḥ a.ka.50.45; śi.sa.139ka/134; saṃkṣobhaḥ — saṃkṣobho vātapittaśleṣmaṇām nyā.ṭī.42ka/55; kṣobhaṇam — [[khams 'khrugs pa]] dhātukṣobhaṇam śi.sa.20ka/19; prakopaḥ — [[sems 'khrugs pa]] cittaprakopaḥ abhi.sphu.135kha/845; vikopanam — duḥkhairavikopanataḥ sū.a.208kha/112; krodhaḥ mi.ko.126kha; viplavaḥ — [[chu yis ni rba klong 'khrugs pa]] jalakallolaviplavam a.ka.24.59; vibhramaḥ — [[rnal 'byor 'khrugs pa]] yogavibhramaḥ sū.a.162kha/52; jālam — [[thags 'khrugs pa lta bu]] tantrajālajātāḥ ma.vyu.5390.  
* saṃ. kṣobhaḥ — karmormisaṃrambhasambhavakṣobhavibhramāḥ a.ka.50.45; śi.sa.139ka/134; saṃkṣobhaḥ — saṃkṣobho vātapittaśleṣmaṇām nyā.ṭī.42ka/55; kṣobhaṇam — [[khams 'khrugs pa]] dhātukṣobhaṇam śi.sa.20ka/19; prakopaḥ — [[sems 'khrugs pa]] cittaprakopaḥ abhi.sphu.135kha/845; vikopanam — duḥkhairavikopanataḥ sū.a.208kha/112; krodhaḥ mi.ko.126kha; viplavaḥ — [[chu yis ni rba klong 'khrugs pa]] jalakallolaviplavam a.ka.24.59; vibhramaḥ — [[rnal 'byor 'khrugs pa]] yogavibhramaḥ sū.a.162kha/52; jālam — [[thags 'khrugs pa lta bu]] tantrajālajātāḥ ma.vyu.5390.  
* vi. kṣubdhaḥ — kṣubdhasamudrabhayam vi.pra.183ka/3.203; kṣubhitaḥ — [[yid 'khrugs pa]] kṣubhitamānasaḥ bo.bhū.72ka/84; kupitaḥ — [[nad kyis 'khrugs pa]] vyādhinā kupitaḥ ra.vi.1.135; kopitaḥ — [[khro bas 'khrugs pa]] amarṣakopitāḥ a.ka.40.152; kṣiptaḥ — [[sems 'khrugs pa]] kṣiptacittaḥ bo.bhū.87ka/110; vikṣiptaḥ — [[sems 'khrugs pa]] vikṣiptacittaḥ sū.a.153kha/38; ākulaḥ — [[snying rjes 'khrugs pa]] karuṇākulaḥ a.ka.3.68; vyākulaḥ jā.mā.114/67; samākulaḥ — [['khrugs pa zhes bya ba ni mi gnas pa]] samākulamiti apratiṣṭham ta.pa.112kha/675; ākulitaḥ — [[snying rjes 'khrugs pa'i bdag nyid can]] karuṇākulitātmā a.ka.4.29; vyākulitaḥ jā.mā.335/195; udvignaḥ — janakṣayabhayodvignaḥ a.ka.3.95; vihvalaḥ — [[mya ngan gyis 'khrugs pa]] śokavihvalā a.ka.92.18; saṃrabdhaḥ abhi.sa.bhā.114kha/153; ārttaḥ — [[bsam pa 'khrugs pa]] cintārttaḥ a.ka.9.91; vyagraḥ — vyagrā me… matiḥ a.ka.19.77; srastaḥ — [[lan bu 'khrugs pa]] srastālakam a.ka.59.51; viśṛṅkhalaḥ — [[mya ngan gyis 'khrugs pa]] śokaviśṛṅkhalaḥ a.ka.108.162; viṣaṇṇaḥ — [[bsam pa 'khrugs pa]] cintāviṣaṇṇaḥ a.ka.55.32; vyavahitaḥ — [[sbyor ba shin tu 'khrugs pa yis]] ativyavahitaprayogāt kā.ā.3.99; asamañjasaḥ ma.vyu.4520; vivaśaḥ — adhunā vivaśaḥ kvāhaṃ kva sā vidyā kva taddhanam a.ka.39.49; vikalaḥ — luṭhati vikalakalpā yatra saṅkalpamālā a.ka.4.119; kṣobhyaḥ — [[mi 'khrugs pa]] akṣobhyaḥ sū.a.141ka/18; kopyaḥ — [[mi 'khrugs pa'i chos ston pa]] akopyadharmadeśakaḥ la.vi.205kha/308; kṣobhiṇī — [[mi 'khrugs]] akṣobhiṇī la.vi.78ka/105; [[du bas 'khrugs pa]] dhūmadhūmraḥ a.ka.62.32.
* vi. kṣubdhaḥ — kṣubdhasamudrabhayam vi.pra.183ka/3.203; kṣubhitaḥ — [[yid 'khrugs pa]] kṣubhitamānasaḥ bo.bhū.72ka/84; kupitaḥ — [[nad kyis 'khrugs pa]] vyādhinā kupitaḥ ra.vi.1.135; kopitaḥ — [[khro bas 'khrugs pa]] amarṣakopitāḥ a.ka.40.152; kṣiptaḥ — [[sems 'khrugs pa]] kṣiptacittaḥ bo.bhū.87ka/110; vikṣiptaḥ — [[sems 'khrugs pa]] vikṣiptacittaḥ sū.a.153kha/38; ākulaḥ — [[snying rjes 'khrugs pa]] karuṇākulaḥ a.ka.3.68; vyākulaḥ jā.mā.114/67; samākulaḥ — [['khrugs pa zhes bya ba ni mi gnas pa]] samākulamiti apratiṣṭham ta.pa.112kha/675; ākulitaḥ — [[snying rjes 'khrugs pa'i bdag nyid can]] karuṇākulitātmā a.ka.4.29; vyākulitaḥ jā.mā.335/195; udvignaḥ — janakṣayabhayodvignaḥ a.ka.3.95; vihvalaḥ — [[mya ngan gyis 'khrugs pa]] śokavihvalā a.ka.92.18; saṃrabdhaḥ abhi.sa.bhā.114kha/153; ārttaḥ — [[bsam pa 'khrugs pa]] cintārttaḥ a.ka.9.91; vyagraḥ — vyagrā me… matiḥ a.ka.19.77; srastaḥ — [[lan bu 'khrugs pa]] srastālakam a.ka.59.51; viśṛṅkhalaḥ — [[mya ngan gyis 'khrugs pa]] śokaviśṛṅkhalaḥ a.ka.108.162; viṣaṇṇaḥ — [[bsam pa 'khrugs pa]] cintāviṣaṇṇaḥ a.ka.55.32; vyavahitaḥ — [[sbyor ba shin tu 'khrugs pa yis]] ativyavahitaprayogāt kā.ā.3.99; asamañjasaḥ ma.vyu.4520; vivaśaḥ — adhunā vivaśaḥ kvāhaṃ kva sā vidyā kva taddhanam a.ka.39.49; vikalaḥ — luṭhati vikalakalpā yatra saṅkalpamālā a.ka.4.119; kṣobhyaḥ — [[mi 'khrugs pa]] akṣobhyaḥ sū.a.141ka/18; kopyaḥ — [[mi 'khrugs pa'i chos ston pa]] akopyadharmadeśakaḥ la.vi.205kha/308; kṣobhiṇī — [[mi 'khrugs]] akṣobhiṇī la.vi.78ka/105; [[du bas 'khrugs pa]] dhūmadhūmraḥ a.ka.62.32.
|dictionary=Negi
}}
}}

Latest revision as of 02:12, 28 July 2021

'khrugs pa
* kri. ('khrug pa ityasya bhūta. ) akṣubhyat — ṣaḍvikāramaṣṭādaśamahānimittamabhūt akampat… akṣubhyat la.vi.30ka/39; kṣubhyati sma a.sā.451ka/255;

{{#arraymap:'khrugs pa

|; |@@@ | | }}