'phags pa ma yin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
(CSV import of Negi entries Part-1)
 
(CSV import Negi Entries Part-1 Take-2)
 
Line 3: Line 3:
|negi-def=* vi. anāryaḥ, o ryā — [[ji ltar nye bar len pa las 'byung bar dka' ba dang]]/ [[ji ltar srid pa'i sred pa 'phags pa ma yin pa dang]] yathā duḥpratiniḥsaraṇaṃ copādānam, yathā'nāryā bhavatṛṣṇā rā.pa.250kha/152; [[dogs pas snyan smra la brten nas]]/ /[['phags pa min rnams dbugs 'byin byed]]/ /[[gang phyir sbrang rtsis kha byugs pa'i]]/ /[[spu gri mid na rgyu ma gcod]]// kurryādanārye nāśvāsi kāryaṃ mādhuryamāśrite  antracchedī vigīrṇo hi madhudigdhamukhaḥ kṣuraḥ  a.ka.81ka/8.19; [[sa bdag gdung bas gzir cing mya ngan dang]]/ /[[khro bas tshig pas de la rab smras pa]]/ /[[gdug pa la chags 'phags min gtum mo 'di]]/ /[[khyod ni rmongs pas yongs su srung ngam ci]]// tamabravīd bhūmipatirvyathārtaḥ śokena kopena ca dahyamānaḥ  mohātkimetāṃ niśitāmanāryāṃ krauryaprasaktāṃ parirakṣasi tvam  a.ka.67kha/59.158; [[de bzhin 'phags min ser sna can]]/ /[[de yi tshe na 'byung bar 'gyur]]// anāryā matsariṇastathā  bhaviṣyanti tadā kāle ma.mū.303ka/472;  
|negi-def=* vi. anāryaḥ, o ryā — [[ji ltar nye bar len pa las 'byung bar dka' ba dang]]/ [[ji ltar srid pa'i sred pa 'phags pa ma yin pa dang]] yathā duḥpratiniḥsaraṇaṃ copādānam, yathā'nāryā bhavatṛṣṇā rā.pa.250kha/152; [[dogs pas snyan smra la brten nas]]/ /[['phags pa min rnams dbugs 'byin byed]]/ /[[gang phyir sbrang rtsis kha byugs pa'i]]/ /[[spu gri mid na rgyu ma gcod]]// kurryādanārye nāśvāsi kāryaṃ mādhuryamāśrite  antracchedī vigīrṇo hi madhudigdhamukhaḥ kṣuraḥ  a.ka.81ka/8.19; [[sa bdag gdung bas gzir cing mya ngan dang]]/ /[[khro bas tshig pas de la rab smras pa]]/ /[[gdug pa la chags 'phags min gtum mo 'di]]/ /[[khyod ni rmongs pas yongs su srung ngam ci]]// tamabravīd bhūmipatirvyathārtaḥ śokena kopena ca dahyamānaḥ  mohātkimetāṃ niśitāmanāryāṃ krauryaprasaktāṃ parirakṣasi tvam  a.ka.67kha/59.158; [[de bzhin 'phags min ser sna can]]/ /[[de yi tshe na 'byung bar 'gyur]]// anāryā matsariṇastathā  bhaviṣyanti tadā kāle ma.mū.303ka/472;  
* saṃ. anāryatvam — [[blo gros chen po gal te mngon par rtogs pa 'thob pa skad cig ma yin na ni]]/ [['phags pa rnams 'phags pa ma yin par 'gyur te]] yadi punarmahāmate abhisamayaprāptiḥ kṣaṇikā syāt, anāryatvamāryāṇāṃ syāt la.a.149kha/96.
* saṃ. anāryatvam — [[blo gros chen po gal te mngon par rtogs pa 'thob pa skad cig ma yin na ni]]/ [['phags pa rnams 'phags pa ma yin par 'gyur te]] yadi punarmahāmate abhisamayaprāptiḥ kṣaṇikā syāt, anāryatvamāryāṇāṃ syāt la.a.149kha/96.
|dictionary=Negi
}}
}}

Latest revision as of 02:20, 28 July 2021

'phags pa ma yin pa
* vi. anāryaḥ, o ryā — ji ltar nye bar len pa las 'byung bar dka' ba dang/ ji ltar srid pa'i sred pa 'phags pa ma yin pa dang yathā duḥpratiniḥsaraṇaṃ copādānam, yathā'nāryā bhavatṛṣṇā rā.pa.250kha/152; dogs pas snyan smra la brten nas/ /'phags pa min rnams dbugs 'byin byed/ /gang phyir sbrang rtsis kha byugs pa'i/ /spu gri mid na rgyu ma gcod// kurryādanārye nāśvāsi kāryaṃ mādhuryamāśrite antracchedī vigīrṇo hi madhudigdhamukhaḥ kṣuraḥ a.ka.81ka/8.19; sa bdag gdung bas gzir cing mya ngan dang/ /khro bas tshig pas de la rab smras pa/ /gdug pa la chags 'phags min gtum mo 'di/ /khyod ni rmongs pas yongs su srung ngam ci// tamabravīd bhūmipatirvyathārtaḥ śokena kopena ca dahyamānaḥ mohātkimetāṃ niśitāmanāryāṃ krauryaprasaktāṃ parirakṣasi tvam a.ka.67kha/59.158; de bzhin 'phags min ser sna can/ /de yi tshe na 'byung bar 'gyur// anāryā matsariṇastathā bhaviṣyanti tadā kāle ma.mū.303ka/472;

{{#arraymap:'phags pa ma yin pa

|; |@@@ | | }}